सारनाथम्

सारनाथं किञ्चन बौद्धकेन्द्रम् वाराणसीतः दशकिलोमीटर् दूरे बौद्धनां प्राचीनं केन्द्रम् अस्ति । गौतमबुद्धः स्वप्रथमोपदेशम् अत्रैव कृतवान् ।बोधगयायां ज्ञानप्राप्तेरनन्तरं वारणासीम् आगतवान् ।अनन्तरम् अत्र सारानाथे वास कृतवान् । क्रिस्ताब्दे ६४० समये अत्र २५०० पूजाकर्तारः, अशोकस्तम्भः , १००मीटर् उन्नतः स्तूपः च आसीत् । मोगल वंशीयानां प्रशासनकाले अनेके स्मारकाः नष्टाः अभवन् । भारतीयसर्वेक्षनविभागे अस्य अवशेषाः सन्ति ।भारतस्य राष्ट्रियलाञ्छने विद्यमानः चतुर्मुखसिंहहः अस्मात् एव उद्धृतः अस्ति। अत्र अशोकनिर्मितः धमेकास्तूपः अर्धगोलाकारः ९३ पादोन्नतः च आसीत् । धर्मराणिस्तूपसमीपे अशोकः ध्यानासक्तः आसीत् । मुख्यमन्दिरस्य पूरतः स्तम्भः निर्मितः आसीत् । सारानाथस्य आर्कियालाजिकल् वस्तुसङ्ग्रहालये मौर्याणां कुशानानां गुप्तानां कालस्य मूर्तयः सन्ति । गणेशसरस्वतीविष्णुः इत्यादीनां मूर्तयः अपि अत्र सन्ति । आधुनिककालेऽपी सारानाथक्षेत्रं किञ्चन दर्शनीयं क्षेत्रमस्ति ।

Sarnath

सारनाथ

सारनाथ, मृगन्दव, मृगदया, ऋषिपट्टन, इषिपट्टन
city
धमेकास्तूपः, सारनाथम्
धमेकास्तूपः, सारनाथम्
देशः भारतम्
राज्यम् उत्तरप्रदेशः
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)

चित्रशाला

Tags:

अशोकःगणेशःबौद्धाःवाराणसीविष्णुःसरस्वती

🔥 Trending searches on Wiki संस्कृतम्:

कलिंगद्वीपसंस्कृतवाङ्मयम्महामरीचिकाध्यानम्फरवरी १७बुधःरघुवंशम्पतञ्जलिःऋग्वेदःचार्ल्स द गॉलपुष्पाणिबुद्धचरितम्११३०शङ्कर दयाल शर्माभारतस्य संविधानम्साङ्ख्यदर्शनम्कन्कर्ड्भवभूतिःस्वामी दयानन्दसरस्वतीब्रह्मार्पणं ब्रह्म हविः...हनुमानगढमण्डलम्आकाशवाणी(AIR)अगस्त १८५देवनागरी लेखनार्थॆ किं कर्त्तव्यम्नलःवेदान्तदेशिकःअथ योगानुशासनम् (योगसूत्रम्)सावित्रीबाई फुलेसंस्कृतम्तैवानहल्द्वानीविश्व रेड्क्रास दिनम्पुर्तगाल२० अप्रैलस्६४१गृहस्थाश्रमः4.7 कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम्ईशावास्योपनिषत्समन्वितसार्वत्रिकसमयः११८७जार्ज २२२४लोनार् क्रेटर्भ्रमरोगःगडचिरोलीमण्डलम्जुलाई ५१३८३नारिकेलम्माघःब्भट्टनारायणः७१हरियाणाराज्यम्आसनम्मान्ट्पेलियर्, वर्मान्ट्सचिन तेण्डुलकरजैमिनिःदिलीप कुमारहेमचन्द्राचार्यःअमरकोशःShankar Dayal Sharmaएनक्रीडाओषधयःनवरात्रोत्सवःरीतिसम्प्रदायःजातीप्रश्नोपनिषत्यदा यदा हि धर्मस्य...अग्निःकास्सोवारिस्शुकःओमान१५४९🡆 More