हाथरस

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति महामायानगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हाथरसनगरम्।

हाथरस

हाथरस
Nickname(s): 
ब्रजभूमेः देहली
देशः भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् महामायानगरम्
Area
 • Total १,८००.१ km
Elevation
१७८ m
Population
 (2001)
 • Total १२६,३५५
 • Density ७६१/km
भाषाः
 • अधिकृताः हिन्दी, उर्दु
Time zone UTC+5:30 (IST)
पिन्
204101
Telephone code 91-5722
Vehicle registration UP-86
Sex ratio 856 ♂/♀
Website hathras.nic.in

Tags:

उत्तरप्रदेशराज्यम्भारतम्महामायानगरमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयदर्शनशास्त्रम्शरीरं च रक्तवाः स्रोतस्वामी विवेकानन्दःमलेरियारोगःसंयुक्तराज्यानिविशेषः%3Aअन्वेषणम्विपाशापेलेन्बिहारीपुराणम्कोस्टा रीकावार्तकीचित्इरीट्रियामिनेसोटायूरोपखण्डःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामास्कोनगरम्हनोईलाला लाजपत रायवि के गोकाक१७३९भक्तिः१४यदा यदा हि धर्मस्य...२२ जनवरीअरावली१८९५७८५१५२५विकिस्रोतःमहाभारतम्x9hqnरजतम्२६कदलीफलम्उर्वारुकम्संस्कृतम्लेखाकामसूत्रम्एप्पल्जे साई दीपकरससम्प्रदायःडयोस्कोरिडीस्कराचीअलङ्कारशास्त्रस्य सम्प्रदायाःसूरा अल-अस्रकथाकेळिःचातुर्वर्ण्यं मया सृष्टं...भारतीयभूगोलम्स्त्रीसमन्वितसार्वत्रिकसमयःहर्षचरितम्वात्स्यायनःसत्त्वात्सञ्जायते ज्ञानं...कारगिलयुद्धम्जपान्उपसर्गाःअलाबु१०५४नास्ति बुद्धिरयुक्तस्य...दर्शन् रङ्गनाथन्दुष्यन्तःसूरा अल-फतिहाजयशङ्कर प्रसादमनसा, पञ्जाब्वीर बन्दा वैरागीमन्त्रः🡆 More