हरियाणवीभाषा

हरियाणाराज्ये भाष्यामाणा काचित् भाषा । हिन्दीभाषायाः उपभाषा इति वक्तुं शक्यते । तथापि अत्रत्याः शब्दाः विषिष्टाः सन्ति । शैली अपि विषिष्टा वर्तते ।

हरियाणवीभाषा
भारतम् हरियाणवी भाषा क्षेत्रम्

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

विश्वकोशःसिंहासनद्वात्रिंशिकासंस्कृतविकिपीडियाब्राह्मीलिपिःमद्रिद्३३५विकिस्रोतः५ दिसम्बरइण्डोनेशियाबौद्धधर्मःगृहस्थाश्रमःटीम फोर्ट्रेस् २चीनीभाषानीरज चोपडासांख्यिकीय अनुमानपाकिस्थानस्य प्रशासनिकविभागाःव्याकरणम्विकिसूक्तिःभवभूतिःछान्दोग्योपनिषत्८१४यमुनानदीसमाधिःजार्ज २काव्यप्रकाशःविज्ञानम्भट्टिःजैनसाहित्यम्पक्षिणःचम्पादेशःआगस्टस कैसरवसिष्ठःजी२०कश्यपःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याशाम्भवीदेवनागरीनियमःछन्दःअश्विनी४०५नाट्यशास्त्रम् (ग्रन्थः)वंशब्राह्मणम्कृत्तिकामछलीपट्टनम्सिद्धान्तकौमुदीजार्ज ११८४०अप्रैल २१त्रिपिटकम् (बौद्धदर्शनम्)प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्९९४महिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।आहारःआङ्ग्लभाषाबृहदीश्वरदेवालयः८८जपान्कुतस्त्वा कश्मलमिदं...पेरम्बलूरुमण्डलम्श्रीनिवासरामानुजन्आनन्दतीर्थःअद्वैतवेदान्ते सत्तास्वरूपम्१००६श्रीलङ्काय एनं वेत्ति हन्तारं...महम्मद् हनीफ् खान् शास्त्रीकन्नौजीभाषानीलःनाभिःश्रेयान्स्वधर्मो विगुणःचन्दनम्१५८२🡆 More