स्याम्सङ्ग्

स्याम्सङ्ग् इति एका समूकसंस्था वर्तते ।

स्याम्सङ्ग् संस्थाः
प्रकारः Chaebol
औद्यमिकसंस्थानम् Conglomerate
निर्माणम् 1938
निर्माता(रः) Lee Byung-chull
मुख्यकार्यालयः स्याम्सङ्ग् नगरम्, Seoul, दक्षिण-कोरिया
कार्यविस्तृतिः Worldwide
मुख्यव्यक्तयः Lee Kun-hee (Chairman and CEO)
Lee Soo-bin (President, CEO of Samsung Life Insurance)
उत्पादनद्रव्यानि ग्राहकविद्युन्मानम्, नौकानिर्माणम्, दूरसंपर्कसाधनम्, engineering and निर्माणम्, आर्थिकव्यवस्थाः, chemicals, retail, heavy industries, entertainment, apparel, वैद्यकीय व्यवस्थाः
आयः अमेरिकासंयुक्तसंस्थानस्य डालर् 220.1 billion (2010)
US$ 21.2 billion (2010)
आहत्य सम्पत्तिः US$ 343.7 billion (2010)
धनसामञ्जस्य US$ 141.1 billion (2010)
कार्यकर्तारः 344,000 (2010)
उपविभागाः स्याम्सङ्ग् विद्युन्मानसंस्था
स्याम्सङ्ग् जीवविमासंस्था
स्याम्सङ्ग् बृहदुद्यमाः
Samsung C&T etc.
जालस्थानम् Samsung.com

टिप्पणी

बाह्यसम्पर्कतन्तुः


Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वेदानां सामवेदोऽस्मि...गेन्जी इत्यस्य कथाज्योतिराव गोविन्दराव फुले१३८७१७५८वृत्तरत्नाकरम्भक्तिःसिन्धुसंस्कृतिःहस्तःअम्बिकादत्तव्यासः१७८१मत्त (तालः)१०१३माधवीवेदान्तःअभिषेकनाटकम्सर्वपल्ली राधाकृष्णन्रूप्यकम्अनन्यचेताः सततं...द्युतिशक्तिःअलङ्काराःलाओसजातीफेस्बुक्धर्मःदेवगिरि शिखरम्द टाइम्स ओफ इण्डियामहाभारतम्प्रतिमानाटकम्Sanskritdocuments.orgश्वेतःस्सरदार वल्लभभाई पटेलहिन्द-यूरोपीयभाषाःसंस्कृतभाषामहत्त्वम्जीवशास्त्रम्क्षमा रावअन्ताराष्ट्रियः व्यापारःहठयोगःरोनाल्द रेगन११३७१२ जुलाईकाव्यविभागाःदिशा पटानीयवनदेशःसिडनीदशरथःद्तैत्तिरीयोपनिषत्जनवरी ५मोनाको१४०संस्कृतविकिपीडियाभाषाअथ केन प्रयुक्तोऽयं...स्कौट् तथा गैड् संस्थामार्च १४ह्रीउपमालङ्कारःमईबराक् ओबामासञ्जयःजेम्स ७ (स्काटलैंड)पञ्चतन्त्रम्मृच्छकटिकम्सावित्रीबाई फुलेविकिपीडियामैथुनम्भारतीयदार्शनिकाः🡆 More