सभ्यता

सभ्यताः एकः स्थिरः मानवसमूहेण विकसन्ति। सभ्यतासु स्वकीया संस्कृतिः, भाषा, इतिहासम्, इत्यादयः भवन्ति। सभ्यताः विकासः भारते, मेसोपोतामियायाम्, मिस्रे च अभवत्। भारते वैदिक सभ्यता उत्पन्नम् भवति। वैदिकसभ्यता प्रथम् सभ्यतास्ति। मिस्रस्य, यूनानस्य, रोमस्य च सभ्यता अपि पुरा अस्ति।

सामान्यतः एकस्यां सभ्यतायां एकम् मतम् अस्ति हि मतं सभ्यतायाः गुणेषु प्रधानम् अस्ति। मतम् जनेषु सङ्घटितेषु स्थापयति।

सभ्यातासु प्रगतेः चिह्नानि तासाम् लिपिः, क्षेत्रफलम्, नगराणाम् संख्याः च सन्ति।

सभ्यता
मोहनजोदारो नम्नः नगरः। सः वेदिकसभ्यतायाः नगरः आसीत्।
सभ्यता
आक्रोपलिस। इदम् पश्चिमस्य वस्तौ प्रभावः अकरोत्।
सभ्यता
चीनस्य भित्तिः।

सभ्यता

सभ्यताः एकः स्थिरः मानवसमूहेण विकसन्ति। सभ्यतासु स्वकीया संस्कृतिः, भाषा, इतिहासम्, इत्यादयः भवन्ति। सभ्यताः विकासः भारते, मेसोपोतामियायाम्, मिस्रे च अभवत्। भारते वैदिक सभ्यता उत्पन्नम् भवति। वैदिकसभ्यता प्रथम् सभ्यतास्ति। मिस्रस्य, यूनानस्य, रोमस्य च सभ्यता अपि पुरा अस्ति।

यदा कृषिः अभवत् तदा स्थिरः मानवसमूहः अरचयत्। कारणम्? यदा कृषि भवति तदा मानवः व्याधस्य गुणानि अटितुं च त्यजति। पुराकाले यदा स्थिरः मानवसमूहः अरचयत् तत्र तदा शनैः शनैः संस्कृतिः, भाषा, लिपिः, इत्यादि विकसति।

सभ्याता अपि शनैः शनैः राष्ट्रस्य रूपम् परिवर्तते। अल्पराष्ट्रेषु एकमेव राज्य भवति परन्तु विशालरष्ट्रेषु अनेकानि राष्ट्रानि संभवन्ति।

सभ्यता

सभ्यताः एकः स्थिरः मानवसमूहेण विकसन्ति। सभ्यतासु स्वकीया संस्कृतिः, भाषा, इतिहासम्, इत्यादयः भवन्ति। सभ्यताः विकासः भारते, मेसोपोतामियायाम्, मिस्रे च अभवत्। भारते वैदिक सभ्यता उत्पन्नम् भवति। वैदिकसभ्यता प्रथम् सभ्यतास्ति। मिस्रस्य, यूनानस्य, रोमस्य च सभ्यता अपि पुरा अस्ति।

यदा मतं पुरा भावति तदा स्यात् धर्मे परिवर्तते। धर्मे अनेकानि मतानि सम्भवन्ति। इति हिन्दुधर्मे अनेकानि मातानि सन्ति।

अद्य अधिकतमं धर्मं अम्रयत्, केवलः हिन्दुधर्मः बौद्धधर्मः च अतिजीवति। इस्लामः जम्बुद्विपात् धर्मेषु हननं अकरोत्।

पुराकाले अनेकानि धर्मानि आसीत् दृष्टान्तरूपेन-> मिस्रधार्मः, रोमधर्मः, इतियादिः।

सभ्यता

सभ्यताः एकः स्थिरः मानवसमूहेण विकसन्ति। सभ्यतासु स्वकीया संस्कृतिः, भाषा, इतिहासम्, इत्यादयः भवन्ति। सभ्यताः विकासः भारते, मेसोपोतामियायाम्, मिस्रे च अभवत्। भारते वैदिक सभ्यता उत्पन्नम् भवति। वैदिकसभ्यता प्रथम् सभ्यतास्ति। मिस्रस्य, यूनानस्य, रोमस्य च सभ्यता अपि पुरा अस्ति।

वेदिकसभ्यता

सभ्यता 
स्वास्तिकाः
सभ्यता 
शिवः
मुख्यलेखम् : वेदिकसभ्यता


इदम् सभ्यता विश्वस्य पुरातम सभ्यता अस्ति। यदा आर्यवर्ते(भरतवर्षे) जानाः वन्येतराः भवन्ति तदा ते स्वयमम् आर्यः वदत्। वयम् अपि तान् आर्याः एव वदिष्यामः।

आर्याः सिंधु-सरस्वतीनद्याः गंगानद्याः मध्ये वसन्ति। तेषाम् भाषा संस्कृतम् आसीत्। तेषाम् मतम् वेदिकमतः आसीत्। तेषाम् धर्मः वेदिकधर्मः आसीत्।

2200 ईसापूर्वात् 1900 ईसापूर्वम् वेदिकसभ्यतायाम् अनावृष्टिः आगतवान् हि सरस्वती नदी शोषणमं भवत्। अतः आर्याः पश्चिमे दक्षिणभारते च अप्रवसन्। तदा आर्याः भारते, पश्चिमजम्बुद्वीपे पुनः सभ्यतां अविकसत्।

रोमसभ्यता

पुराकाले रोमम् एकः ग्रामः आसीत्। शनैः शनैः कलिणा रोमम् अरोहत्। युद्धस्य कारणेन रोमम् ग्रामत् पुराकाले प्रधाननगरः भवत्। रोमस्य साम्राज्यम् विशाल आसित। रोमस्य कारणेन् क्रिस्तीयमतम् फिरङ्गस्य प्रधानमतम् च भवत्।

अद्यापि रोमस्य प्रभावः पश्चिमजगति अस्ति। फिरङ्गराष्ट्राः अद्यापि लैटिनलिपौ स्वकीयम् भाषायाः लिखन्ति।

Tags:

सभ्यता सु कथं रचयन्ति?सभ्यता मतं धर्मः चसभ्यता पुरातनःसभ्यताभारते

🔥 Trending searches on Wiki संस्कृतम्:

८१२१५८११२६५८२३१०३६६७७०६१७७२९३५१३७८१३४८३९९१४०३१२२४१५३५१८०११४६१२०११५१११७५८१७२८१५९६३४११५७४१४६८६६७१००७६६३१३४९९७८४६५११०७३२२११६५८४१०४०७६५०९६४३८२८२११०३३१९६०७१४६२९७४४६३१२५६७६४२२१२००८४३१२६४१२९४०४८११६०१००२९१४८५४११३७१७५५१७०११९९२६९७६०११२७८३३११५७४०७१४७३१२२५६९१२०५१२६११२०२४७१🡆 More