शनिवासरः

सप्तायस्य अन्तिमः वासरः शनिवासरः भवति । शुक्ररिवासरयोः मध्ये अयं वासरः भवति । शनिग्रहस्य नाम्नि एषः वासरः भवति । शनिग्रहम् आराध्य दोषनिवारणार्थम् अयं वासरः प्रशस्तः इति हैन्दवानां भावः । स्थिरवासरः मन्दवसरः इति अस्य नामनि स्तः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

समय रैनागद्यकाव्यम्ढाकामीमांसादर्शनम्चिक्रोडःसमन्ता रुत् प्रभुआस्ट्रेलियापुत्रःमनुः१४०सुन्दरकाण्डम्जनवरी २रोनाल्द रेगनअथर्ववेदः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चवा१५४२कुतस्त्वा कश्मलमिदं...मनःवाशिङ्टन्नव रसाः१४३१द्विचक्रिकाकालिका पुराणसर्पण-शीलःभक्तिःपुनर्जन्मजी२०समासःविक्रमोर्वशीयम्भारतम्हिन्द-यूरोपीयभाषाःमेलबॉर्नजपान्मदर् तेरेसानवरात्रम्अप्रैल १७रघुवंशम्जर्मनभाषावेदानां सामवेदोऽस्मि...कर्मण्येवाधिकारस्ते...कवकम्शिक्षाशास्त्रस्य इतिहासः२२ दिसम्बरद्वारकाद्वीपःउपमालङ्कारःयास्कःसायप्रसईरान५ दिसम्बरअमावस्या१५०७अविद्या (योगदर्शनम्)काव्यविभागाःभासनाटकचक्रम्विश्वनाथः (आलङ्कारिकः)कलिङ्गद्वीपःफलम्ज्योतिषशास्त्रम्ताम्रम्चाणक्यःजिह्वारसगङ्गाधरः१००६५ फरवरीपञ्चतन्त्रम्ईश्वरःजेम्स ७ (स्काटलैंड)गेन्जी इत्यस्य कथाब्१५ मईपारदः🡆 More