विक्रमादित्यः

विक्रमादित्यः भारतवर्षस्य कश्चन धर्मपरायणः सत्यव्रती न्यायप्रियः सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्ना एव विक्रमसंवत्सरस्य आरम्भः जातः । अधुना इयं पद्धतिः भारतीयपञ्चाङ्गेषु सर्वत्र अनुस्रीयते । विक्रम-बेताल पंचविशतिका कथा द्वाविंशति पुत्तलिकाः कथाः लोके अति प्रसिद्धाः सन्ति । अस्यैव सभायां कालिदासादयः विख्याताः नवरत्नानि आसन् ।

विक्रमादित्यः
विक्रमादित्यस्य भावचित्रम्

नवरत्नानि

विक्रमार्कस्य आस्थाने नवरत्नानि

    धन्वन्तरिः क्षपणकोऽमरसिंहः शंकूवेताळभट्टघटकर्परकालिदासाः।
    ख्यातो वराहमिहिरो नृपतेस्सभायां रत्नानि वै वररुचिर्नव विक्रमस्य॥

नवरत्नानां चित्राणि

मध्यप्रदेशस्थितस्य उज्जैन-महानगरस्य महाकालमन्दिरस्य समीपे विक्रमादित्य-टिला-नामक स्थानम् अस्ति। तत्र विक्रमादित्यस्य सङ्ग्रहालये नवरत्नानां मूर्तयः स्थापिताः सन्ति।

विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः विक्रमादित्यः 

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

लाला लाजपत राययमनरीतिसम्प्रदायः११८३कर्मेन्द्रियाणि संयम्य...१११११८५३जुलाईभरतः (नाट्यशास्त्रप्रणेता)लाओसजीवशास्त्रम्१८५०स्वास्थ्यम्आयुर्विज्ञानम्द्५३०२०१५शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)प्शब्दःअयोध्याकाण्डम्१ जुलाईअक्षरं ब्रह्म परमं...शनिःचम्पूरामायणम्वेदाङ्गम्तत्पुरुषसमासः१४४८हस्तः४२०दक्षिण अमेरिकावाल्मीकिःप्राथमिकनेपालीभाषायाः कथानैनं छिन्दन्ति शस्त्राणि...परावृत्वेदान्तः२११जग्गी वासुदेवइन्दिरा गान्धीविकिपीडियाभाषाविज्ञानम्अग्रिजेन्तोविद्यामङ्गलः१६४४२०११मोहम्मद रफीअब्राहम लिन्कनपुर्तगालसाङ्ख्यदर्शनम्वेदःजनवरी १८पेस्काराकाव्यवृत्तयःअर्थशास्त्रम् (शास्त्रम्)ब्रह्मचर्याश्रमः२२ दिसम्बरशुक्लरास्याअण्टार्क्टिकाकालमेघःमहात्मा गान्धीकलिङ्गद्वीपःवैराग्यम् (योगदर्शनम्)केशव बलिराम हेडगेवारन हि कश्चित्क्षणमपि...ज्येष्ठापञ्चाङ्गम्अक्षि८१६मुख्यपृष्ठम्पेले🡆 More