मस्तकम्

मस्तकं (शिरः) शरीरस्य अग्रतमः अंशः अस्ति। अस्य पुरतः वक्त्रम् अस्ति। अस्मिन् एव मस्तिष्कम् अपि अस्ति। मस्तके कर्णौ अक्षौ मुखम् नासा च सन्ति।

मस्तकम्
मनुष्यमस्तकम्

सम्बद्धाः लेखाः

Tags:

मस्तिष्कम्

🔥 Trending searches on Wiki संस्कृतम्:

बलिचक्रवर्तीभगीरथः१८६५जलमालिन्यम्रघुवंशम्शेख् हसीनाभाषाविज्ञानम्हरीतकीपश्यैतां पाण्डुपुत्राणाम्...नन्दवंशःमोहम्मद रफीआस्ट्रेलियारामः२३ मईआनन्दवर्धनःकालिदासःस्विट्झर्ल्याण्ड्सऊदी अरबभास्कराचार्यःकळसकदलीफलम्अश्वघोषःराष्ट्रियस्वयंसेवकसङ्घःकैवल्य-उपनिषत्महीधरःप्रलम्बकूर्दनम्डोमोनिकन रिपब्लिक१५३८कल्पशास्त्रस्य इतिहासःकुन्तकःमत्त (तालः)१२११स्वप्नवासवदत्तम्मुख्यपृष्ठम्भरद्वाजमहर्षिःजातीकर्मण्येवाधिकारस्ते...४५३रामायणम्मिलानोकालिदासस्य उपमाप्रसक्तिःदेवनागरीशल्यक्रियापुराणम्भक्तिःभारतीयदर्शनशास्त्रम्नारिकेलम्कात्यायनपक्षिणःभारतीयसंस्कृतिःजनवरी १३वक्रोक्तिसम्प्रदायः११५५मोक्षसंन्यासयोगःनीजेखानिजःदेशाःनलःभाष्यनिबन्धकाराः१० फरवरीविरजादेवी (जाजपुरम्)समासःविदुरःभर्तृहरिःउत्तराभाद्रा८८६चेदीदौलतसिंह कोठारीहिन्दूदेवताः१०५८१७०७सचिन तेण्डुलकरजैमिनिः🡆 More