भट्टोजिदीक्षितः

सुप्रसिद्धस्य ‘सिद्धान्तकौमुदी’ इत्यस्य ग्रन्थस्य रचयिता भट्टोजिदीक्षितः(Bhattojidikshita) । एषः महाराष्ट्रदेशीयः । एतस्य पिता लक्ष्मीधरः । शब्दकौस्तुभः, प्रौढमनोरमा इत्यादयः ग्रन्थाः अपि एतेन लिखिताः । एषः क्रि.श.

१६ शतकस्य उत्तरार्धे आसीत् इति विद्वद्भिः निर्णीतम् अस्ति । एतस्य 'सिद्धान्तकौमुदी' व्याकरणलोके सुप्रसिद्धा । प्रक्रियाक्रमेण सर्वेषां पाणिनीयसूत्राणाम् अर्थः उदाहरणसहितं निरूपितः अस्ति एतस्मिन् ग्रन्थे । सिद्धान्तकौमुद्यां यत् उक्तं तत् प्रमाणरूपेण अङ्गीक्रियत्रे शास्त्रर्ज्ञैः । ‘तत्त्वबोधिनी’ (ज्ञानेन्द्रसरस्वतीविरचिता) ‘बालमनोरमा’ (वासुदेवदीक्षितविरचिता) इत्यादीनि सिद्धान्तकौमुद्याः व्याख्यानानि सुप्रसिद्धानि ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हर्षचरितम्२२ जनवरीजूनडयोस्कोरिडीस्बास्टन्१८०७काशिकाचरकसंहितायवःदेवगढमण्डलम्पियर सिमों लाप्लास४४४हर्षवर्धनःअलङ्कारसम्प्रदायःभारविःमृत्तैलोत्तनचुल्लिःशिश्नम्मातृकाग्रन्थःमहिमभट्टःनेपालदेशःयवद्वीपदर्शन् रङ्गनाथन्जेम्स ७ (स्काटलैंड)विचेञ्जाकजाखस्थानम्टोनी ब्लेयरमहाकाव्यम्१७३९जार्जिया (देशः)ज्ञानकर्मसंन्यासयोगःद्विचक्रिकादेवीशतकम्कावेरीनदीकुतस्त्वा कश्मलमिदं...ब्स्त्रीआङ्ग्लविकिपीडियादमण दीव चभगत सिंहबिजनौरमृच्छकटिकम्विशेषः%3Aअन्वेषणम्पूजा हेगड़ेऍमज़ॉन नदीआङ्ग्लभाषापी वी नरसिंह राव्फेस्बुक्क्षमा रावनैषधीयचरितम्कलिङ्गद्वीपःपतञ्जलिस्य योगकर्मनियमाःउर्वारुकम्काव्यप्रकाशःसत्त्वात्सञ्जायते ज्ञानं...१८९५सूरा अल-फतिहा१८१४अभिज्ञानशाकुन्तलम्अनुबन्धचतुष्टयम्३०८९ जूनयोगःवैराग्यशतकम्कौशिकी नदीलेबनानगौतमबुद्धःवार्तकीक्रीडामन्त्रःपाणिनीया शिक्षाकोस्टा रीका🡆 More