विषये

असमस्य लोकसंस्कृतिः

प्रसिद्धम् असमराज्यम् इदं रेशमीरेशमो स्ववस्त्राणि, असमसिल्कः लोकप्रियः बिहुः, दुर्गापूजा एतादृशाः भिन्नाः वस्त्राणि , उत्सवाः , लोकसंस्कृतिः , कलाः अत्यन्तः अद्भुतः वर्तते। असमे कलाः संस्कृतिः  वेशभूषाः त्यक्त्वा अपि बहुनि प्रसिद्ध स्थानानि वर्तन्ते। यथा- माजुली द्वीपः काजीरंगा राष्ट्रीय उद्यानं कामाख्या मन्दिरं रंग घर हाजो उमानंद द्वीपः पुनश्च  मानस राष्ट्रीय उद्यानम्  शिवडोलः  तथा एशिया महादेशस्य द्वितीय वृहत् बिलः शनबिलः इत्यादयः तत् अस्माकम् असमराज्यस्य करिंगञ्जजनपदे एव वर्तते।

       भारतस्य उत्तरपूर्व विराजमानाः असमराज्यम्। प्राचीनकाले राज्यम् इदं 'प्राग्ज्योतिषपुर्' इति नाम्ना प्रसिद्धः असीत् , अनन्तरम् अस्य राज्यस्य 'कामरूपं' इति नाम्ना जानाति स्म।

       'असम' राजस्य संस्कृत शब्दार्थः यः भूमिः समतलः नास्ति इति जनाः मन्यन्ते। किन्तु वहवः जनाः मन्यन्ते आसाम् संस्कृत शब्दस्य 'अस्म'  अथवा 'असमा' यस्य अर्थः असमानस्य अपभ्रंशः वर्तते।  परन्तु वहवः विद्वांसः मन्यन्ते 'असम' शब्दः संस्कृतस्य असोमा शब्दात् आगतं यस्य अर्थः अनुपम अथवा अद्वितीय इति।

      अस्य राज्यस्य गठनं भारतस्य स्वतन्त्रतायाः परं २६ जनवरी १९५८ तमवर्षे तथा च वर्तमानकाले अस्मिन् राज्ये त्रयस्त्रिंशत् जनपदाः सन्ति। राज्यस्य राजधानी दिशपुरः वर्तते तथा च महानगरं गुवाहाटी इति। अस्य राज्यस्य मुख्या भाषा असमिया। जनसंख्या त्रिकोट्याधिकाः  विराजमानाः वर्तन्ते।


Indonesia

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कारगिलयुद्धम्समय रैनाभारतीयप्रौद्यौगिकसंस्थानम्महिमभट्टःवाद्ययन्त्राणिभारतम्किरातार्जुनीयम्ईरानए आर् रहमान्हनोईकोस्टा रीकाप्राणायामः१३७९३४संस्कृतम्कावेरीनदीइण्डोनेशियाकरतलम्भगत सिंहतत्त्वज्ञानम्शुष्कफलानिआकस्मिक चिकित्सास्त्रीक्षेमेन्द्रःसेम पित्रोडासंयुक्ताधिराज्यम्दक्षिणकोरियारसःसावित्रीबाई फुले२०११पूजा हेगड़े२८ अगस्तकर्मणैव हि संसिद्धिम्...१७३०व्लादिमीर पुतिनयजुर्वेदःविश्वनाथन् आनन्दसिरिया१८३७गौतमबुद्धःजातीअष्टाङ्गयोगः३५८अर्जुनविषादयोगःग्रेगोरी-कालगणना९९१मई २बन्धुरात्मात्मनस्तस्य...सत्त्वात्सञ्जायते ज्ञानं...काव्यप्रकाशःचिलिक्x9hqnशर्कराअण्टीग्वासुहृन्मित्रार्युदासीनम्...२५ सितम्बर१५८९जावाभौतिकी तुलाकणादःआर्गनद्वितीयविश्वयुद्धम्वैराग्यशतकम्कौशिकी नदी२६ सितम्बरश्चक्रासंस्कृतसाहित्येतिहासः०७. ज्ञानविज्ञानयोगःजैनदर्शनम्दर्शन् रङ्गनाथन्🡆 More