पालिताणा

पालिताणा (गुजराती: પાલીતાણા, आङ्ग्ल: Palitana) इतीदं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थितस्य भावनगरमण्डलस्य एकं प्रमुखं पत्तनम् अस्ति । अहमदाबाद् इत्यस्मात् महानगरात् २४४ कि.मी.

दूरे विद्यमानं वाणिज्यकेन्द्रम् अस्ति भावनगरम् इतीदं नगरम् । तत्र गान्धिस्मृतिग्रन्थभाण्डारः, वस्तुसङ्ग्रहालयः, गौरीशङ्करसरोवरः, तख्तेश्वरदेवालयाः च दर्शनीयाः सन्ति । भावनगरम् इत्यस्मात् नगरात् ५६ कि.मी. दूरे ९०० वर्षप्राचीनः ८६३ देवालयानां समूहः १९०० पादोन्नते पर्वते अस्ति । जैनयात्रास्थलमेतत् । सर्वे देवालयाः जैनदेवालयाः सन्ति । अत्रस्थाः बृहदाकाराः अमृतशिल्पनिर्मिताः आदिनाथादिदेवालयाः आकर्षकाः सन्ति ।

पालिताणा
नगरम्
पालिताणाजैनदेवालयाः
पालिताणाजैनदेवालयाः
Country पालिताणा भारतम्
State गुजरातराज्यम्
District भावनगरम्
Elevation
६६ m
Population
 (2001)
 • Total ५१,९३४
Languages
 • Official गुजराती, हिन्दी
Time zone UTC+5:30 (IST)

Tags:

अहमदाबाद्आङ्ग्लभाषागुजरातराज्यम्गुजरातीभाषाभावनगरमण्डलम्भावनगरम्

🔥 Trending searches on Wiki संस्कृतम्:

जैनधर्मः२०१५मेजर ध्यानचन्दध्बिहार विधानसभायो यो यां यां तनुं भक्तः...सिकन्दर महानकौशिकी नदीजनकःनाटकम् (रूपकम्)सङ्गीतम्मामितमण्डलम्९५३अन्तरतारकीयमाध्यमम्काशिकासोमवासरःयजुर्वेदःआन्ध्रप्रदेशराज्यम्मृत्तैलोत्तनचुल्लिःव्लादिमीर पुतिनमहिमभट्टःविकिस्रोतःमाहेश्वरसूत्राणि१० जनवरी१६७७जार्जिया (देशः)३०८4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःपक्षिणः४५४ईराननासतो विद्यते भावो...मोल्दोवापुनर्जन्मवेदान्तःमई २अलवरअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअक्षरमालाऋग्वेदःएप्पल्२१ जनवरीदशार्हःलेसोथोमणिमालाअल्लाह्पुराणम्कर्णःबांकुडामण्डलम्उद्धरेदात्मनात्मानं...भारतीयराष्ट्रियकाङ्ग्रेस्नवदेहलीकर्मणैव हि संसिद्धिम्...सुहृन्मित्रार्युदासीनम्...सूरा अल-नास२८ अगस्त१८१४हिन्द-यूरोपीयभाषाः१४३५२९ अप्रैलजार्ज २शाब्दबोधः९ जूनहरीतकीपियर सिमों लाप्लासकालिदासस्य उपमाप्रसक्तिःलीथियम्१६ अगस्त🡆 More