गुजरातीभाषा

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "गुजरातीभाषा" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • Thumbnail for गुजरातीभाषा
    महम्मद् आलि जिन्ना इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा । वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य...
  • (गुजराती: ગુજરાતી ભાષાઓ) पाश्चात्यहिन्द-आर्यभाषाकुटुम्बः अस्ति, यस्मिन् गुजरातीभाषा तस्य समीपस्थाः ताः हिन्दभाषाः च सन्ति । ते अन्ततः शौरसेनीप्राकृतस्य वंशजाः...
  • किशोरकुमारः मधुरकण्ठस्य गायकः हिन्दीभाषा, बङ्गालीभाषा, मराठीभाषा, अस्सामीभाषा, गुजरातीभाषा, कन्नडभाषा, भोजपुरीभाषा, मलयाळंभाषा, ओरियाभाषा, इत्यादिभिः भारतीयभाषाभिः...
  • Thumbnail for गुजरात साहित्य अकादमी
    अन्यराज्यानां प्रादेशिकभाषासाहित्याय अकादमी-संस्थया, गुजरातराज्यात् बहिस्थाभिः गुजरातीभाषा-साहित्यसम्बद्धे कार्ये रताभिः प्रतिष्ठितसंस्थाभिः च सह साहित्यसम्बद्धम्...
  • Thumbnail for हिन्द-आर्यभाषाः
    मध्यप्रदेश-राजस्थानेषु, पाकिस्थानदेशस्य समीपस्थेषु प्रदेशेषु अपि भाष्यन्ते । गुजरातीभाषा गुजरातराज्यस्य राजभाषा अस्ति, ५ कोटिभ्यः (५० मिलियन्) अधिकाः जनाः भाषन्ते...
  • Thumbnail for आशा भोंसले
    अस्सामीभाषा, हिन्दीभाषा उर्दूभाषा, तेलुगुभाषा, मराठीभाषा, बङ्गालीभाषा, गुजरातीभाषा, पञ्जाबीभाषा, तमिळुभाषा, आङ्ग्लभाषा, रष्यन्भाषा, छेक्भाषा, नेपाळीभाषा...
  • Thumbnail for विष्णुः पण्ड्या
    गान्धीविद्यापीठम् नेशनल इन्स्टिट्यु ऑफ मास कोम्युनिकेशन एण्ड जनरालिझम् गुजरातीभाषा गुजराती साहित्यपरिषद् गुजरातीसाहित्यिकाः नरेन्द्र मोदी gujarat-samachar...
  • Thumbnail for दमण दीव च
    territories)  • Density २,४००/km२ भाषाः  • Official language आङ्ग्लभाषा, गुजरातीभाषा, हिन्दीभाषा, मराठीभाषा  • Spoken languages Portuguese (inc. Daman Portuguese)...
  • Thumbnail for पञ्चतन्त्रम्
     साक्षात् अधः गच्छतु  पञ्चतन्त्रं कश्चन कथाग्रन्थः विद्यते। अस्य ग्रन्थस्य कर्ता अस्ति विष्णुशर्मा। महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः...
  •  भारतम् State गुजरातराज्यम् District तापी Elevation ६९ m Population  (2001)  • Total ३६,२१३ भाषाः  • अधिकृत गुजरातीभाषा, हिन्दी Time zone UTC+5:30 (IST)...
  • अपि सत्यं जायते यथा 'आगरा, लखनऊ, उन्नाच, इत्यादयः' एवमेव ' हिन्दीभाषा, गुजरातीभाषा, आंग्लभाषा इत्यादय' । विशेषनामवाचकसंज्ञासु विशेषस्थानवाचकसंज्ञाः गणिताः

🔥 Trending searches on Wiki संस्कृतम्:

४२४१५८१४६१८४४९९२१४६१५१६१३९११५६३१७८१६७४६६५५९०७८४२८३१६१६१७८३६४५५७७७२२७८१७७८१५२२१७७९६९८८२४३६५६१२१२७८१२३०८८५६२१भारतम्४३६३६७१४६८१५७४१६७१७३७३३५१३४१५१२१७६५००५०६७५२७४१३४८७४५१४२८४४४१५६८४७१८२४७८५३७२९२१३७५८४३७५५७७४९१२८९१६६७११२७९८४८८९८७७२१७१४८४१२०५१३४३९०११००९१५६२🡆 More