पश्य मे पार्थ रूपाणि...

श्लोकः

पश्य मे पार्थ रूपाणि... 
गीतोपदेशः

श्रीभगवानुवाच -

    पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
    नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

अन्वयः

पार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य ।

शब्दार्थः

    पार्थ = अर्जुन !
    शतशः अथ सहस्रशः = अपरिमितानि
    नानाविधानि = बहुप्रकाराणि
    दिव्यानि = लोकोत्तराणि
    नानावर्णाकृतीनि च = नानावर्णाकाराणि
    मे = मम
    रूपाणि = स्वरूपाणि
    पश्य = वीक्षस्व ।

अर्थः

अर्जुन ! बहुप्रकाराणि दिव्यानि नानावर्णाकाराणि च मम स्वरूपाणि च पश्य ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

पश्य मे पार्थ रूपाणि... श्लोकःपश्य मे पार्थ रूपाणि... पदच्छेदःपश्य मे पार्थ रूपाणि... अन्वयःपश्य मे पार्थ रूपाणि... शब्दार्थःपश्य मे पार्थ रूपाणि... अर्थःपश्य मे पार्थ रूपाणि... सम्बद्धसम्पर्कतन्तुःपश्य मे पार्थ रूपाणि... सम्बद्धाः लेखाःपश्य मे पार्थ रूपाणि...

🔥 Trending searches on Wiki संस्कृतम्:

१४३५कर्मयोगः (गीता)लन्डन्सिद्धिं प्राप्तो यथा ब्रह्म...दर्शन् रङ्गनाथन्पाणिनीया शिक्षाजीवनीसमय रैनास्वप्नवासवदत्तम्टोनी ब्लेयरजार्ज २भौतिकी तुलाजार्जिया (देशः)मन्त्रःयूरोपखण्डःविचेञ्जाशाब्दबोधःश्वेतःयजुर्वेदःहिन्दी साहित्यंमलेशियाकुवैतविकिस्रोतःबास्टन्दुष्यन्तःलेखाशतपथब्राह्मणम्ईरानयोगदर्शनस्य इतिहासः१३१५कुतस्त्वा कश्मलमिदं...लातूरDevanagariइण्डोनेशियासुरभितेनालीमहापरीक्षाविमानयानम्९१२नव रसाःअरुणाचलप्रदेशराज्यम्स्मृतयःकैटरीना कैफछन्दःशुष्कफलानिसागरःलेसोथो२५ सितम्बरजूनवर्षःखण्डशर्करानास्ति बुद्धिरयुक्तस्य...आर्मीनियाजर्मनभाषाजेम्स ७ (स्काटलैंड)क्विश्रवाःउपमेयोपमालङ्कारःअन्तरतारकीयमाध्यमम्प्शब्दःनीतिशतकम्फेस्बुक्मायावादखण्डनम्हर्षवर्धनःसिकन्दर महानवैश्विकस्थितिसूचकपद्धतिःसमयवलयःभारतस्य अर्थव्यवस्थामातृकाग्रन्थः१२७४🡆 More