पश्चिमदेहलीमण्डलम्

भारतस्य राजधानी अस्ति नवदेहली । एषः भागः केन्द्रशासिते देहलीप्रदेशे अन्तर्भवति स्म । किन्तु इदानीं देहल्याः भूभागः राज्यत्वेन परिग्ण्यते । एतत् राज्यं नवमण्डलैः विभक्तम् अस्ति । एतेषु नवसु मण्डलेषु अन्यतमम् अस्ति सेण्ट्रल् देहली इत्याख्यं पश्चिमदेहलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति राजौरीगार्डन् ।

पश्चिमदेहली

West Delhi
वेस्ट डेल्ही
मण्डलम्
देशः पश्चिमदेहलीमण्डलम् भारतम्
राज्यम् देहली
Government
 • Body Municipal Corporation Of Delhi
भाषाः
 • अधिकृताः हिन्दी, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
Lok Sabha constituency West Delhi
Civic agency Municipal Corporation Of Delhi

Tags:

नवदेहलीभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

१२७४लातूरचिलिविल्हेल्म् कार्नार्ड् रोण्ट्जेन्जैनतीर्थङ्कराःपीठम्महाभाष्यम्वाद्ययन्त्राणिजर्मनभाषावैराग्यशतकम्अष्टाङ्गयोगःपञ्चमहायज्ञाःतैत्तिरीयोपनिषत्कथाकेळिःक्षेमेन्द्रःमणिमालाकैटरीना कैफकर्मयोगः (गीता)अन्तरतारकीयमाध्यमम्दृष्ट्वा तु पाण्डवानीकं...३५८१८१८३४तेनालीमहापरीक्षारजनीशःकठोपनिषत्बन्धुरात्मात्मनस्तस्य...नासतो विद्यते भावो...माहेश्वरसूत्राणिविचेञ्जाभद्राराँची१९ अगस्तब्पियर सिमों लाप्लासविश्वनाथन् आनन्दजैनधर्मःमई २हर्षवर्धनःजे साई दीपकमामितमण्डलम्बुल्गारियाविशेषः%3Aअन्वेषणम्मुख्यपृष्ठम्इस्लाम्-मतम्सेनयोरुभयोर्मध्ये रथं...जपान्छन्दःजम्बुद्वीपःअलवरकालिदासःलीथियम्आर्यभटःरूपकालङ्कारःमृच्छकटिकम्रससम्प्रदायः४४४उपसर्गाःसमन्वितसार्वत्रिकसमयःअण्डोराअजोऽपि सन्नव्ययात्मा...१५८९सुहृन्मित्रार्युदासीनम्...आकाशवाणी(AIR)मधुकर्कटीफलम्अविनाशि तु तद्विद्धि...नीतिशतकम्संस्कृतम्साङ्ख्यदर्शनम्ए आर् रहमान्जया किशोरी🡆 More