कथासाहित्यम् परिशिष्टपर्व

अयं ग्रंथो हेमचंद्रेण स्वप्रणीतस्य त्रिषष्टिशलाकापुरुषचरितनामकस्य ग्रन्थस्य परिशिष्टरुपतया निर्मितः अस्य समयः १०८८-११७२ ख्रिष्टाब्दः । जैनधर्मप्रचाराय सरला उपदेशिकाश्च कथा अत्र ग्रथिताः जैनधर्मपक्षपातेन महाराज चन्द्रगुप्तोऽपि जैनधर्ममत्राङ्गीकारित इतितिहासविदोऽस्य दोषमुदभावयन्ति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संयुक्ताधिराज्यम्ब्राह्मणम्रूपकालङ्कारःरजनीशः२०१०लेसोथोउपसर्गाः१८१८किरातार्जुनीयम्लोकेऽस्मिन् द्विविधा निष्ठा...विशेषः%3Aअन्वेषणम्१६७७महाकाव्यम्जार्ज २रामायणम्कच्छमण्डलम्२९ अप्रैलअक्षरमालामेघदूतम्१००मलेशियाइस्रेलत्रिविक्रमभट्टःअरावलीशुष्कफलानिविचेञ्जा१२७४१५२५बिहारी२८ अप्रैलसंयुक्तराज्यानिजे साई दीपकबुल्गारियानवम्बर ११वीर बन्दा वैरागीअलवरएक्वाडोरप्रकरणम् (दशरूपकम्)पञ्चमहायज्ञाःमयि सर्वाणि कर्माणि...भारतीयभूगोलम्इण्डोनेशिया२५ अप्रैल२०१५नादिर-शाहःज्ञानकर्मसंन्यासयोगःसेनयोरुभयोर्मध्ये रथं...उद्धरेदात्मनात्मानं...विकिमीडियाबन्धुरात्मात्मनस्तस्य...मेजर ध्यानचन्दनेपालदेशःसत्त्वात्सञ्जायते ज्ञानं...१ फरवरीव्लादिमीर पुतिनकाव्यमीमांसाविवाहसंस्कारःऋग्वेदःहर्षवर्धनःउपमालङ्कारःमलेरियारोगः११५०नासिकापाराशरस्मृतिःब्पक्षिणःयाज्ञवल्‍क्‍यस्मृतिः🡆 More