पनसवृक्षः

Subscript text

पनसवृक्षः
पनसवृक्षः

परिचयः

पनसवृक्षः नित्यहरिद्वर्णकननस्य कश्चित् महावृक्षविशेशः । अयं वृक्षः एशियाखण्डस्य आग्नेयपूर्वदिशायाम् अधिकं प्ररोहति । पनसवृक्षाः भरतस्य वेलाभूप्रदेशेषु अपि अधिकतया दृश्यते । आवर्षम् अस्मिन् हरिद्वर्णपत्राणि शोभन्ते । पर्णानि १०-२०सें.मी. दीर्घाणि भवन्ति । विश्वे वृक्षेषु सम्भव्यमनफलेषु पनसफलमेव बृहत्तममं भवति । फलानां चर्मणि लघूनि कण्टकानि भवन्ति ।

पनसवृक्षः 
पनसवृक्षस्य काण्डः

सस्यशास्त्रीयं वर्गीकरणम्

मोरसिये कुटुम्बसम्बद्धस्य अस्य वृक्षस्य सस्यशास्त्रीयं नाम अर्टोकार्पस् इण्टेग्रिफोलिय (Artocarpus heterophyllus) इति ।

विशेषाः

अस्य फलानि बृहदाकारे भवन्ति । ५कि.ग्रा. तः ४०कि.ग्रा. पर्यन्तं पनसफलस्य परिमाणः भवति । कर्तितात् फलान् कश्चन श्वेतनिर्यासः स्रवति । फलस्य बहिर्भागे कण्टकानि भवन्ति । अन्तः अनेकानि फलखण्डानि भवन्ति येषु बीजानि निहितानि । वृक्षस्य जातौ द्विधा भवति । एका जातिः शुष्कफलखण्डयुक्ता अपरा सरसफलखण्डयुक्ता इति ।

प्रयोजनानि

पनसवृक्षः पञ्जाग्निवृक्षेषु अन्यतमः । पनसफलेन अनेकानि खाद्यानि निर्मीयन्ते । फलखण्डानि संस्कृत्य संस्कृत्य निर्यातमपि कुर्वन्ति । अस्य सुदृढं दारु पीतवर्णस्य पीठोपकरणनिर्माणार्थम् योग्यं भवति ।

Tags:

पनसवृक्षः परिचयःपनसवृक्षः सस्यशास्त्रीयं वर्गीकरणम्पनसवृक्षः विशेषाःपनसवृक्षः प्रयोजनानिपनसवृक्षः

🔥 Trending searches on Wiki संस्कृतम्:

फ्रान्सदेशःरजनीशःशतपथब्राह्मणम्Devanagariनलचम्पूःलाला लाजपत रायजार्ज २ए आर् रहमान्तत्त्वज्ञानम्नासाततः श्वेतैर्हयैर्युक्ते...वैराग्यशतकम्मालाद्वीपःचरकसंहितानव रसाः२५ सितम्बर२४ सितम्बरपरित्राणाय साधूनां...नासतो विद्यते भावो...शब्दःभारतस्य अर्थव्यवस्थासोडियमचिलिदुष्यन्तःइरीट्रियाउर्वारुकम्द हिन्दूकराचीलाओस१५२५९ जूनवसिष्ठस्मृतिः२०१०मीमांसादर्शनम्भामहःमनसा, पञ्जाब्मणिमालासमय रैनाश्वेतःमृत्तैलोत्तनचुल्लिःहरिद्रापूजा हेगड़ेअस्माकं तु विशिष्टा ये...२८ अगस्तइस्लाम्-मतम्मिथकशास्त्रम्सूरा अल-नासपर्यावरणशिक्षापाणिनीया शिक्षाब्रह्मासुहृन्मित्रार्युदासीनम्...१८९२चक्रायवनदेशःकिरातार्जुनीयम्सुरभि१३ मार्चस्तोत्रकाव्यम्ब्रूनैवयनाट् लोकसभा मण्डलम्नार्थ डेकोटाजाती२०१५बौद्धधर्मःजलम्स्वास्थ्यम्मन्त्रःदेवीशतकम्अविनाशि तु तद्विद्धि...भारविः🡆 More