सोन्दा

सोन्दा (Sonda) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले शिरसिसमीपे स्थितं किञ्चन तीर्थक्षेत्रम् । एतत् क्षेत्रं ’सोन्दापुर’ ’स्वादि’ ’सोन्दा’ 'सोदे' इति च कथ्यते । श्रीमन्मध्वाचार्यस्य सहोदरः श्रीविष्णुतीर्थः स्वादिमठस्य यतिषु प्रथमः। श्रीवागीशतीर्थस्य शिष्यस्य श्रीवादिराजस्वामिनः तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यं च वर्तते । श्री त्रिविक्रमदेवालयः प्रसिद्धः । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, वटवृक्षः, शीतलगङ्गा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विद्यन्ते । फाल्गुनकृष्णतृतीयायाम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति ।

सोन्दा
ग्रामः
राष्ट्रम् सोन्दा भारतम्
राज्यानि कर्णाटकराज्यम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भाष्यमानाः भाषाः)
समीपनगरम् सिर्सि

सोन्दा (स्वादिसंस्थानम्)

इतः समीपे स्वर्णवल्लीमठः अस्ति । शङ्कराचार्येण तत्वप्रचारार्थं स्थापितः मठः एषः । अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्रीराजराजेश्वरी देवालयः च सन्ति । प्राचीनयतीनां वृन्दावनानि सन्ति । अत्र नवरात्रिपर्व, नृसिंहजयन्ती पर्वसु विशेषपूजादिकं च भवति । नरसिंहजयन्ती दिने रथोत्सवः प्रचलति ।

मार्गः

लोकयानेन

रेलयानेन

वसतिव्यवस्था

मठे वसतिभोजनादिकव्यवस्थाः विद्यन्ते ।

बाह्यानुबन्धाः

Tags:

सोन्दा (स्वादिसंस्थानम्)सोन्दा मार्गःसोन्दा वसतिव्यवस्थासोन्दा बाह्यानुबन्धाःसोन्दाउत्तरकन्नडमण्डलम्कर्णाटकमध्वाचार्यःवटवृक्षःवादिराजतीर्थःशिरसि

🔥 Trending searches on Wiki संस्कृतम्:

अन्नाद्भवन्ति भूतानि...व्यजनम्५४०वायुमालिन्यम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यासोहराब पिरोजशाह गोदरेजजैनसाहित्यम्भाषाविज्ञानम्संस्कृतसाहित्येतिहासःमेघदूतम्रामानुजाचार्यःभामहःउष्ट्रःश्कर्मण्येवाधिकारस्ते...आनन्दवर्धनःआर्यभटीयम्१००६जनसङ्ख्यासान्द्रताधर्मशास्त्रम्रससम्प्रदायःप्राणायामः११८०अलाबुलातूरसोमालिलैंडविश्वपरम्परास्थानानिबृहदारण्यकोपनिषत्वैदिकसाहित्यम्आमलकःअभिनवगुप्तःआम्रम्पाराशरस्मृतिःचम्पारणसत्याग्रहःछान्दोग्योपनिषत्2.8 दुःखानुशयी द्वेषःपद्मश्रीपुरस्काराः (१९८०-१९८९)विश्पलाभाषातेलङ्गाणाराज्यम्आहारःऐहोळे४४बेट्मिन्टन्-क्रीडाअद्वैतवेदान्तःअनुराधारूसीभाषापाणिनिःभगवद्गीताकृत्तिकागृहस्थाश्रमःईशावास्योपनिषत्३३५तक्रम्मालतीमाधवम्विशिष्टाद्वैतवेदान्तःभारतम्त्९११कोटा मंडलप्रकरणम् (दशरूपकम्)यूजीन विग्नर११४३गजःश्रीहर्षःअः४०५सागरः५६०हिन्दूधर्मः🡆 More