पदतलम्

इदं पदतलम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । पदतलस्य आधारेण एव प्राणिनः तिष्ठन्ति । एतत् पदतलम् आङ्ग्लभाषायां Sole इति उच्यते ।

पदतलम्
मानव पैर का एकमात्र

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

यवनदेशःलेखाविश्वनाथन् आनन्दपाणिनिः१६ अगस्तx9hqnनासिकापर्यावरणशिक्षासितम्बर १३१३१५विमानयानम्सूरा अल-नास4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःआर्गनरघुवंशम्रामःज्ञानकर्मसंन्यासयोगःभगवद्गीतासत्त्वात्सञ्जायते ज्ञानं...कर्मयोगः (गीता)सोमवासरःमत्त (तालः)राष्ट्रियजनतादलम्अजर्बैजानसूरा अल-अस्रआकस्मिक चिकित्साबांकुडामण्डलम्कावेरीनदीजिम्बाबवेमाधुरी दीक्षितकुवैतकोटिचन्नयौअल्लाह्२४ अप्रैलबौद्धधर्मःमयि सर्वाणि कर्माणि...नवदेहलीकाव्यमीमांसाधावनक्रीडाविकिःमृत्तैलोत्तनचुल्लिःगाण्डीवं स्रंसते हस्तात्...अलङ्कारशास्त्रस्य सम्प्रदायाःजैनतीर्थङ्कराः१८९५आकाशवाणी(AIR)विपाशायोगदर्शनस्य इतिहासःचीनदेशःसेनयोरुभयोर्मध्ये रथं...२४भौतिकशास्त्रम्भारतेश्वरः पृथ्वीराजःटोनी ब्लेयरअक्षरमालाअनुबन्धचतुष्टयम्वेदव्यासःजपान्१ फरवरीपञ्चमहायज्ञाःकराचीमार्जालःकर्मणैव हि संसिद्धिम्...मैथुनम्ईरान२०११७८५लाओससर्पगन्धः🡆 More