नारायणभट्टः

'हितोपदेशः' पञ्चतन्त्रस्य परिष्कृता काचित् आवृत्तिः चेदपि स्वतन्त्रग्रन्थत्वेन एव तस्य ख्यातिः अस्ति । तस्य हितोपदेशस्य रचयिता नारायणभट्टः(Narayanabhatta) । एषः बङ्गालदेशीयः। एषः धवलचन्द्र्स्य आश्रये आसीत् । एतस्य् कालः क्रि श १० इति पण्डिताः अभिप्रयन्ति । यद्यपि पञ्चतन्त्रस्य आधारेण एषः ग्रन्थः रचितः, तथापि अन्यग्रन्थेभ्यः अपि अत्र कथाः स्वीकृताः ।महाभारतात् स्वीकृता मुनिमूषककथा, वेतालपञ्चविंशतितः स्वीकृता वीरवरकथा इत्यादीनि अत्र उदाहरणानि । हितोपदेशस्य भाषा अतीव सरला । संस्कृतभाषाबोधनं नीतिबोधनं च एतस्य लक्ष्यम् इति कविः स्वयम् उक्तवान् अस्ति । संस्कृताभ्यासिनः सर्वे प्रायः एतं ग्रन्थं पठन्ति एव ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

रीतिसम्प्रदायःहनोईभारतीयभूगोलम्ऋग्वेदःचित्बधिरताहर्षवर्धनःबास्टन्संस्कृतसाहित्यशास्त्रम्१७३०व्यवसायःवीर बन्दा वैरागीविश्वकोशःमिथकशास्त्रम्अलवर९९१आन्ध्रप्रदेशराज्यम्हिन्द-यूरोपीयभाषाःविपाशा४४४त्रिविक्रमभट्टःवैराग्यशतकम्रससम्प्रदायःवात्स्यायनःविद्यानरेन्द्र सिंह नेगीसुहृन्मित्रार्युदासीनम्...अरावलीविकिपीडियाविमानयानम्अजोऽपि सन्नव्ययात्मा...बाणभट्टःसलमान खानश्नैषधीयचरितम्लेखाजीवनीतेनालीमहापरीक्षा१२७४कुवैतवेदव्यासःवेदःभारतेश्वरः पृथ्वीराजःमहाकाव्यम्१९ अगस्तनादिर-शाहःसंहतिः (भौतविज्ञानम्)कोटिचन्नयौरत्नावलीविवाहसंस्कारःमोक्षःइस्लाम्-मतम्उपसर्गाःकारकम्भारतस्य अर्थव्यवस्थाबीभत्सरसःआङ्ग्लविकिपीडियानेपालदेशःकलिङ्गद्वीपःशुष्कफलानिसोमवासरःनार्थ डेकोटाशाब्दबोधः४ जुलाईदेवगढमण्डलम्मेजर ध्यानचन्दकोस्टा रीकाचिलिबांकुडामण्डलम्विश्रवाः🡆 More