नकुलः

महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति नकुलस्य पात्रम् । नकुलः अपि पञ्चपाण्डवेषु अन्यतमः । पाण्डुमहाराजस्य पुत्रः । माद्री अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् नकुलः ।सहदेवः नकुलस्य अनुजः । युधिष्ठिरः, भीमः, अर्जुनः च नकुलस्य विमातुः कुन्त्याः पुत्राः ।

नकुलः
नकुलः

Tags:

अर्जुनःकुन्तीपाण्डुःभीमःमहाभारतम्माद्रीयुधिष्ठिरःसहदेवः

🔥 Trending searches on Wiki संस्कृतम्:

धारणा३१ अक्तूबरजेक् रिपब्लिक्इण्डोनेशिया१६९२अभिषेकनाटकम्कुमारसम्भवम्स्पेन्३६विकिमीडियानीलःहिन्द-यूरोपीयभाषाःसिद्धराज जयसिंहमङ्गलवासरः४४४आयुर्वेदःकेशव बलिराम हेडगेवाररजतम्शुक्लरास्याजीवशास्त्रम्मोहम्मद रफीसङ्कल्पप्रभवान्कामान्...सहजं कर्म कौन्तेय...अङ्गुली३२१४ नवम्बरईश्वरःविनायक दामोदर सावरकरब्शिशुपालवधम्ईशावास्योपनिषत्भारतीयप्रौद्यौगिकसंस्थानम्आश्लेषापिकःह्रीकोपनहागनकराचीताम्रम्मत्त (तालः)भारतस्य इतिहासःस्वामी विवेकानन्दःव्यामिश्रेणेव वाक्येन...किरातार्जुनीयम्अमरकोशःलकाराःकिष्किन्धाकाण्डम्जाती८९८मनुःऐडॉल्फ् हिटलर्जेम्स ७ (स्काटलैंड)सितम्बर ६कुवलाश्वःजून ९मुङ्गारु मळे (चलच्चित्रम्)दीवनलःसलमान रश्दीभगवद्गीता२०१५२१ फरवरीद टाइम्स ओफ इण्डियाभर्तृहरिःसेम पित्रोडा१९०७वैराग्यम् (योगदर्शनम्)१६४८अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या🡆 More