अर्जुनः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "अर्जुनः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for अर्जुनः
    अर्जुनः चन्द्रवंशे जातः अप्रतिमः वीरः । अयं पुरुवंशोद्भवस्य व्यासस्य पौत्रः, पाण्डुमहाराजस्य पुत्रः। इन्द्रांशसमुद्भूतः अयम् अर्जुनः अतिरथाग्रणिः । कुन्ती...
  • Thumbnail for एवमुक्त्वा हृषीकेशं...
    श्रावयति । पूर्वस्मिन् श्लोके स्वयुद्धोपरामस्य विषये स्पष्टतां कृत्वा अर्जुनः श्रीकृष्णस्य शिष्यः अभवत् । तस्य वचनानि धृतराष्ट्रं श्रावयन् सञ्जयः अत्र...
  • एवम्, उक्त्वा, अर्जुनः, सङ्ख्ये, रथोपस्थे, उपाविशत् । विसृज्य, सशरम्, चापम्, शोकसंविग्नमानसः ॥ सङ्ख्ये एवम् उक्त्वा शोकसंविग्नमानसः अर्जुनः सशरं चापं विसृज्य...
  • Thumbnail for कार्पण्यदोषोपहतस्वभावः...
     साक्षात् अधः गच्छतु  कार्पण्यदोषोपहतस्वभावः ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः कर्तव्याकर्तव्ययोः निर्णये स्वम् असमर्थं ज्ञात्वा व्याकुलमनसा भगवन्तं प्रार्थयते...
  • वाक्यम् = वचनम् आह = वदति महीपते ! अथ अर्जुनः युद्धसन्नद्धान् कौरवान् अपश्यत् । तदा शस्त्रप्रहारोऽपि आरब्धः । अर्जुनः धनुः उद्यम्य श्रीकृष्णम् एवम् अवदत्...
  • Thumbnail for स्थितप्रज्ञस्य का भाषा...
     साक्षात् अधः गच्छतु  स्थितप्रज्ञस्य का भाषा ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः प्रप्रथमं प्रश्नं भगवन्तं श्रीकृष्णं पृच्छति । एतावता भगवान् श्रीकृष्णः...
  • Thumbnail for गुरूनहत्वा हि महानुभावान्...
     साक्षात् अधः गच्छतु  गुरूनहत्वा हि महानुभावन् ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः श्रीकृष्णस्य कथनेन सह स्वतर्कस्य तादात्म्यं स्थापयति । पूर्वस्मिन् श्लोके...
  • Thumbnail for नहि प्रपश्यामि ममापनुद्याद्...
    मापनुद्यात् ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धोपरामनिर्णयस्य स्पष्टनिरूपणं करोति । पूर्वस्मिन् श्लोके अर्जुनः भगवतः शरणङ्गतः । सः जानाति स्म यत्, श्रीकृष्णस्य...
  • Thumbnail for तं तथा कृपयाविष्टम्...
    कृष्णार्जुनयोः संवादं श्रावयति । पूर्वस्मिन् श्लोके (अर्जुनविषादयोगः) अर्जुनः परिवारस्य जनान् मारयितुं नेच्छामि इत्युक्त्वा गाण्डिवं त्यक्त्वा रथस्य...
  • अब्रवीत् । परया = अधिकया कृपया = दयया आविष्टः = सहितः सः कौन्तेयः = सः अर्जुनः तान् = तान् सर्वान् = अखिलान् अवस्थितान् = उपस्थितान् बन्धून् = बान्धवान्...
  • एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्णः अत्र उपदेशकः श्रोता अर्जुनः। वैदिकसनातनवर्णाश्रमधर्मावलम्विनां हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा...
  • सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् । अथ = ततः पार्थः = अर्जुनः तत्र = तस्मिन् प्रदेशे स्थितान् = वर्तमानान् पितॄन् = पितृतुल्यान् पितामहान्...
  • Thumbnail for भीमः
    वायुदेवस्य वरप्रसादकारणात् अस्य जन्म अभवत् । युधिष्ठिरः अस्य भीमस्य अग्रजः, अर्जुनः अनुजः । नकुलः सहदेवः च भीमस्य विमातुः पुत्रौ । महाभारतस्य अत्यन्तं प्रमुखपात्रेषु...
  • Thumbnail for कथं भीष्ममहं सङ्ख्ये...
    सङ्ख्ये ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः स्वयं किमर्थं युद्धं कर्तुं नेच्छति इति वदति । पूर्वस्मिन् अध्याये अर्जुनः अनेकाभिः युक्तिभिः स्वस्य युद्धोपरामस्य...
  • पञ्चपण्डवाः इत्येव प्रसिद्धाः। तेषु युधिष्ठिरः ज्येष्ठः, भीमसेनः मध्यमः, अर्जुनः तृतीयः, नकुलः सहदेवः च यमलौ । पाण्डवानां पिता पाण्डुः अतः एतेषां तत् नाम...
  • Thumbnail for नकुलः
    माद्री अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् नकुलः ।सहदेवः नकुलस्य अनुजः । युधिष्ठिरः, भीमः, अर्जुनः च नकुलस्य विमातुः कुन्त्याः पुत्राः । ‎...
  • Thumbnail for सहदेवः
    माद्री अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् सहदेवः । नकुलः सहदेवस्य अग्रजः । युधिष्ठिरः, भीमः, अर्जुनः च नकुलस्य विमातुः कुन्त्याः पुत्राः । ‎...
  • ३१०२वर्षतः एव कलियुगस्यारम्भः सम्भूतः । धार्मराजः युधिष्ठिरः, भीमसेनः, अर्जुनः, नकुलः, सहदेवः च पञ्च पाण्डवाः माहापराक्रमिणे परीक्षिताय राज्यं समर्प्य...
  • Thumbnail for व्यामिश्रेणेव वाक्येन...
    व्यामिश्रेणेव वाक्येन ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः स्वमोहितबुद्धिविषये चिन्तां प्रदर्शयति । पूर्वस्मिन् श्लोके अर्जुनः ज्ञानकर्मणोः मध्ये किं श्रेष्ठम् इति...
  • पाञ्चजन्यम् = तन्नामकम्, हृषीकेशः = श्रीकृष्णः देवदत्तम् = तन्नामकम् धनञ्जयः = अर्जुनः पौण्ड्रम् = तन्नामकम् दध्मौ = अधमत् महाशङ्खम् = महाकारकं शङ्खम् भीमकर्मा...
  • 3-237-9 रङ्कोर्मृगविशेषस्य लोमराशिमयीतूलिका राङ्कवकूटम् ।। 3-237-13 उग्रतेजा अर्जुनः ।। 3-237-14 प्रजागरस्थौ भुवि शयाते इति शेषः ।। 3-237-16 अन्यैः अन्येभ्यः
  • अर्जुनः, पुं, (अर्ज + उनन् ।) पाण्डुराजस्य तृतीय- पुत्रः । स नु इन्द्रात् कुन्तीगर्भे जातः । तत्पर्य्यायः । फाल्गुनः २ जिष्णुः ३ किरीटी ४ श्वेतवाहनः ५
  • मुद्धाप्यताम् वा मत्प्रत्यक्षम् लभ्यते ह्येष पुत्रः ॥ अन्वयः -अद्य एषः (अर्जुनः) पुत्रम् इदानिम् यातु सन्दर्शनम् वा, शून्यम् दृष्ट्वा गाढम् आलिङ्गनम् वा
  • प्रयोगः भवति । दैवपद्धत्या कृष्णः कौरवाणां पराभवं कृतवान् अनन्तरं युद्धे अर्जुनः अपि निमित्तीभूय पराजयं कृतवान् । यथाः नित्यबोधमहिम्ना बाधितेऽपि द्वैते
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

पतञ्जलिःमोक्षसंन्यासयोगःपुरुषः (वेदाः)स्वदेशी१० फरवरीस्थितप्रज्ञस्य का भाषा...कालिदास११८५तैत्तिरीयोपनिषत्शब्दःलिक्टनस्टैनवामैक्रोनीशियाडॉनल्ड ट्रम्पमन्थरा२१०विक्रमोर्वशीयम्मुद्राराक्षसम्जिनीवासूरा अल-इखलासकोलकातासितम्बर १३फरवरी १३चंद्रयान-3सत्य नाडेलालोकसभाप्रकरणग्रन्थाः (द्वैतदर्शनम्)ज्यायसी चेत्कर्मणस्ते...मन्दाक्रान्ताछन्दःमातृगया (सिद्धपुरम्)मार्कण्डेयपुराणम्दर्शनानि९८शिरोवेदनासचिन तेण्डुलकरइमं विवस्वते योगं...जनकःआस्ट्रियानव रसाःमालविकाग्निमित्रम्डचभाषाबुधवासरःजार्ज २समय रैनाभाष्यनिबन्धकाराःप्राणायामःचन्दनम्सेम पित्रोडाओषधयःदक्षिण अमेरिका४६६मल्लक्रीडाअसमियाभाषाआब्रह्मभुवनाल्लोकाः...अर्जुनविषादयोगः१७६४योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)माघःआयुर्विज्ञानम्सिलिकनसंस्कृतसाहित्यशास्त्रम्पञ्चाङ्गम्बाणभट्टः०७. ज्ञानविज्ञानयोगः२९४मार्च ३०अधिभूतं क्षरो भावः...तुर्की🡆 More