भौतविज्ञानम् द्रव्यम्

विश्वे घनद्रववाष्पकात्मकस्ववस्थसुपमभ्यन्ते द्रव्यानि। प्रयेकस्था अवस्थायाः कतिपयाः विशिष्ट गुणधर्माः। केचिद् गुणधर्माः द्रव्यणां सर्वास्वस्थासु उपमभ्यन्ते। तेऽधोमोखिताः -

द्रव्यम्
भौतविज्ञानम् द्रव्यम्
भौतविज्ञानम् द्रव्यम्
भौतविज्ञानम् द्रव्यम्
भौतविज्ञानम् द्रव्यम्
Matter is usually classified into three classical states, with plasma sometimes added as a fourth state. From top to bottom: quartz (solid), water (liquid), nitrogen dioxide (gas), and a plasma globe (plasma).

द्रव्यस्य सामान्यगुनधर्माः

घनद्रव्यावश्यकात्मकानि द्रव्याणि

  • द्रव्यं स्थानम् आवृणोतु- प्रत्येकम् वस्तु स्वकीयायतनानुसारेण आकाशे स्थानम् आवृणोति। यत्राकाशे किञ्चिद् वस्तु तिष्टति तत्र अन्यत् वस्तु प्रवेष्टुं न शक्नोति।

यदि कस्यचिद् बोतलस्य मुखं जले निमज्ज्यते तर्हि जलं बोतलाम्यन्तरे न प्रविशति।

यतः वायुना बोतलस्य स्थानम् आव्रृतमस्ति। यदि चेद् बोतलस्य मुखं किञ्चिद् साचीकृत्य निर्गमनावकाशो दीयते तर्हि वायुः निर्गच्छति जलेन च तस्य स्थानम् पूर्यते।जले यदा शर्करा विलाप्यते तर्हि प्रतीयते यद् शर्करा तदेव स्थानं व्याप्नोति यत्र जलम् वर्तते किन्तु , वस्तुतः शर्कराणुभिः (molecules of sugar) जलाणानामन्तरा वर्तमानरिक्तस्थानमेवे पूर्यते। यदा काष्ठे कश्चिच्छ्कुः निवेस्यते तर्हि शङ्कुना यत्स्थानमधिक्रियते ततः काष्ठोऽपसरति।

  • द्रव्यं भरन्वितम् भवति- स्थानावरकत्वेन सहैव प्रत्येकप्रकारकम् द्रव्यं भरान्वितं भवति। वस्तुतोऽस्माभिः तद्वस्तु एव द्रव्यमिति नम्नाधीयते यस्मिन् भारो वर्तते। केषा`ञ्चित् वस्तूनां भारो न्यूनः केषाञ्चिच्चाधिको भवति। एको लौहदण्डः तुल्यायतनकाद् काष्ठदण्डाद् गुरुतरो प्रतीयते । कतिचिद्वस्तूनि तावल्ल्लाघवयुक्तानि भवन्ति यावदस्माभिः तेषां भरो नानुभूयते । किन्तु एकस्याः शिद्धतुलायाः साहाय्येन तेषां भारो विज्ञेयो भवति। यदि चेद् पादकन्दुकस्य निर्वातो ब्लेडरः तोलयित्वा वायुना संपूर्यते भूयश्च तोल्यते तर्हि द्वितीयावस्थायां पूर्वापेक्शया अधिको भारः ज्ञायते।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जपान्कलिङ्गद्वीपःमहाकाव्यम्कठोपनिषत्नरेन्द्र सिंह नेगीकर्मणैव हि संसिद्धिम्...नलःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभारतस्य अर्थव्यवस्थाबुद्धप्रस्थदमण दीव चट्काव्यमीमांसाहोमरुल आन्दोलनम्लीथियम्मेजर ध्यानचन्दफाल्गुनमासःचीनदेशःविमानयानम्वर्षः१२३०भद्राभारतस्य इतिहासःवयनाट् लोकसभा मण्डलम्कजाखस्थानम्चित्मिनेसोटात्रपुईरान३५८बौद्धधर्मःकौशिकी नदीभारतीयप्रौद्यौगिकसंस्थानम्नास्ति बुद्धिरयुक्तस्य...देवीशतकम्पुराणम्चार्वाकदर्शनम्तत्त्वज्ञानम्4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःआत्माअपरं भवतो जन्म...उद्धरेदात्मनात्मानं...विश्वकोशःकाशिकाभारतीयराष्ट्रियकाङ्ग्रेस्निरुक्तम्१५१४मत्त (तालः)वि के गोकाकपाराशरस्मृतिः२१ जनवरीभूटानपतञ्जलिस्य योगकर्मनियमाः२८ अप्रैलनेपोलियन बोनापार्टनासतो विद्यते भावो...आकाशवाणी(AIR)७८५मलेरियारोगःवैराग्यशतकम्भगत सिंहअक्षरमालाहिन्द-यूरोपीयभाषाःएप्पल्द हिन्दूअश्वघोषःपी टी उषा१८३७१८१८बास्टन्साहित्यशास्त्रम्बहूनि मे व्यतीतानि...🡆 More