टिहरीगढवालमण्डलम्

टिहरीगढवालमण्डलम् ( ( शृणु) /ˈtɪhərɪɡədhəvɑːləməndələm/) (हिन्दी: टिहरीगढवाल जिला, आङ्ग्ल: Tehri Gadwal District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टिहरी इति नगरम् । टिहरीगढवालमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति ।

टिहरीगढवालमण्डलम्

Tihri Gadwal District
टिहरीगढवाल जिला
टिहरीगढवालमण्डलम्
टिहरीगढवालमण्डलस्य बालेश्वरशिवमन्दिरम्
देशः टिहरीगढवालमण्डलम् India
राज्यम् उत्तराखण्डः
उपमण्डलानि टेहरी, धनौल्टी, प्रतापनगर, घंसाली, जखनीधर, नरेन्द्रनगर, देवप्रयाग
विस्तारः ४,०८० च.कि.मी.
जनसङ्ख्या(२०११) ६,१८,९३१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८७.३६%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://tehri.nic.in/

भौगोलिकम्

टिहरीगढवालमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, दक्षिणदिशि पौरीगढवालमण्डलं, पूर्वदिशि रुद्रप्रयागमण्डलं, पश्चिमदिशि देहरादूनमण्डलम् अस्ति ।

जनसङ्ख्या

टिहरीगढवालमण्डलम् 

टिहरीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६,१८,९३१ अस्ति । अत्र २,९७,९८६ पुरुषाः, ३,२०,९४५ स्त्रियः, ८४,६५७ बालकाः (४४,६३४ बालकाः, ४०,०२३ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०७७ अस्ति । अत्र साक्षरता ८७.३६% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८९.७६% स्त्री - ६४.२८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- टिहरी, धनौली, प्रतापनगर, घंसाली, जखनीधर, नरेन्द्रनगर, देवप्रयाग

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि विक्षणीयस्थलानि सन्ति । यथा-

  1. बुधकेदार
  2. देवप्रयागः
  3. खट्लिङ् ग्लेसियर्
  4. नरेन्द्रनगर
  5. चम्बा
  6. धनौली
  7. कुञ्जपुरी
  8. टिहरी-नगर
  9. सुरकन्दादेवी

बाह्यानुबन्धः

http://tehri.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/tehrigarhwal.htm

http://dcteh.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://villagemap.in/uttarakhand/tehri-garhwal.html

Tags:

टिहरीगढवालमण्डलम् भौगोलिकम्टिहरीगढवालमण्डलम् जनसङ्ख्याटिहरीगढवालमण्डलम् उपमण्डलानिटिहरीगढवालमण्डलम् वीक्षणीयस्थलानिटिहरीगढवालमण्डलम् बाह्यानुबन्धःटिहरीगढवालमण्डलम्आङ्ग्लभाषाउत्तराखण्डगढवालविभागःटिहरीटिहरीगढवालमण्डलम्.oggसञ्चिका:टिहरीगढवालमण्डलम्.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

मलागाभगवद्गीता१५३८संस्काराःरुद्राष्टकम्संस्कृतवर्णमालावर्षःमन्दाक्रान्ताछन्दःबेलं गुहाशार्लेमन्ययोगदर्शनस्य इतिहासः१८८३१७६४विलियम ३ (इंगलैंड)ओमान२६४दिसम्बर ३०अल्लाह्व्लादिमीर पुतिनवेदव्यासःत्भट्टनायकःविश्वनाथः (आलङ्कारिकः)पक्षिणःसुन्दरसीएनआयुर्विज्ञानम्संयुक्ताधिराज्यम्भक्तिःपुराणम्मनुस्मृतिःसङ्गणकम्इङ्ग्लेण्ड्जार्ज २पुरुषः (वेदाः)मनोहर श्याम जोशीलिक्टनस्टैनमालविकाग्निमित्रम्प्राचीनभारतीया शिल्पकलाशल्यक्रिया१०१५कारकम्ब्रह्मदेशःराजविद्या राजगुह्यं...निरुक्तम्जून ९गढवळिभाषामानवसञ्चारतन्त्रम्८८६१८७३चेदीइण्डोनेशिया२५ अप्रैलज्ञानम्गोकुरासस्यम्गणेशःकौशिकी नदी९४२मोहम्मद रफीविरजादेवी (जाजपुरम्)माताधर्मक्षेत्रे कुरुक्षेत्रे...अन्तर्जालम्मीमांसादर्शनम्हठयोगःभारतीयदर्शनशास्त्रम्अण्टार्क्टिकामार्जालःसंस्कृतम्माण्डूक्योपनिषत्🡆 More