जबलपुरमण्डलम्

जबलपुरमण्डलम् ( ( शृणु) /ˈdʒəbələpʊrəməndələm/) (हिन्दी: जबलपुर जिला, आङ्ग्ल: Jabalpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जबलपुरम् इति नगरम् ।

जबलपुरमण्डलम्

jabalpur District
जबलपुर जिला
जबलपुरमण्डलम्
जबलपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुरमण्डलम्
देशः जबलपुरमण्डलम् India
राज्यम् मध्यप्रदेशः
उपमण्डलानि जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम
विस्तारः ५,२११ च. कि. मी.
जनसङ्ख्या (२०११) २४,६३,२८९
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ८१.०७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६.५%
Website http://jabalpur.nic.in/

भौगोलिकम्

जबलपुरमण्डलस्य विस्तारः ५,२११ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे कटनीमण्डलं, दक्षिणे मण्डलामण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जबलपुरमण्डलस्य जनसङ्ख्या २४,६३,२८९ अस्ति । अत्र १२,७७,२७८ पुरुषाः, ११,८६,०११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.५१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८१.०७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम ।

वीक्षणीयस्थलानि

बेडाघाट

बेडाघाट इत्यस्मिन् स्थले नर्मदानदी प्रवहति । नर्मदया पर्वतस्थाः शैलाः छिद्रिताः सन्ति । तत्र प्राकृतिकसौन्दर्यम् अस्ति । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र एकः जलप्रपातः वर्तते । तज्जलप्रपातः धूम्रवान् जलप्रपातः कथ्यते ।

मदनमहल-दुर्गः

मदनमहल-दुर्गः जबलपुरमण्डलस्य गौरवम् अस्ति । अस्य दुर्गस्य निर्माणं राज्ञा मदन शाह इत्यनेन एकादशशताब्द्यां कारितम् । अयम् एकः सुन्दरः दुर्गः अस्ति ।

रानी दुर्गावती-सङ्ग्रहालयः

रानी दुर्गावती-सङ्ग्रहालयस्य निर्माणं राज्ञिदुर्गावत्याः स्मृतौ कृतम् अस्ति । अस्मिन् सङ्ग्रहालये अनेकानां मूर्तीनां, शिलालेखानाम्, ऐतिहासिकावशेषाणां सङ्ग्रहः अस्ति ।

बाह्यसम्पर्कतन्तुः

http://jabalpur.nic.in/
http://www.census2011.co.in/census/district/318-jabalpur.html
http://www.bharatbrand.com/english/mp/districts/Jabalpur/Jabalpur.html

Tags:

जबलपुरमण्डलम् भौगोलिकम्जबलपुरमण्डलम् जनसङ्ख्याजबलपुरमण्डलम् उपमण्डलानिजबलपुरमण्डलम् वीक्षणीयस्थलानिजबलपुरमण्डलम् बाह्यसम्पर्कतन्तुःजबलपुरमण्डलम्Uditजबलपुरमण्डलम्.wavआङ्ग्लभाषाजबलपुरम्भारतम्मध्यप्रदेशराज्यम्सञ्चिका:Uditजबलपुरमण्डलम्.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

मुख्यपृष्ठम्१४ मार्चदेवनागरीभरतः (नाट्यशास्त्रप्रणेता)किरातार्जुनीयम्लिस्बनब्आश्चर्यचूडामणिःविद्युत्विकिःलवणम्धर्मक्षेत्रे कुरुक्षेत्रे...हिन्दूधर्मःअगस्तविल्ञुःजिबूटीद्वादशज्योतिर्लिङ्गानिकोट ऐवरी (ऐवरी कोस्ट)भासःरुय्यकःयूरोपखण्डःयास्कःमैथुनम्गुरुमुखीलिपिःसचिन तेण्डुलकर८०श्रीसोमनाथसंस्कृतविश्वविद्यालयःईथ्योपियासाहित्यदर्पणः७१२पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्मोलिब्डेनम२२ जनवरीमेघदूतम्धान्यम्लाट्वियाब्रूनैएस् एम् कृष्णाशान्तिपर्व२५ नवम्बर९२७मुखपृष्ठंलेतुवावैदिकसाहित्यम्नोकियानीतिशतकम्हीरोफिलस्बेट्मिन्टन्-क्रीडाए पि जे अब्दुल् कलाम्जहाङ्गीरनेफेरतितिवाल्ट डिज्नीछान्दोग्योपनिषत्चार्ल्स् डार्विन्रामः३१ मार्चशिवःसुकर्णोअश्वघोषः१७ नवम्बरअधिगमःभास्कराचार्यःगङ्गानदीमुद्राराक्षसम्पारदःअण्णा हजारेउत्तर कोरियाहरिद्राब्राह्मणम्🡆 More