कबड्डिक्रीडा

कबड्डिक्रीडा(Kabaddi Sport) भारतस्य राष्ट्रियक्रीडयोः अन्यतरा क्रीडा ।

कबड्डीक्रीडा
कबड्डीक्रीडा
कबड्डीक्रीडा
कबड्डिक्रीडा
कबड्डिक्रीडाशैली

दक्षिण-एष्याखण्डप्रदेशे कबड्डिक्रीडा मल्लक्रीडासु अन्तर्भवति इति मन्यते ।

इतिहासः

  • १९३६ तमे वर्षे जर्मनीदेशस्य बर्लिन्-नगरे ओलम्पिक्-क्रीडोत्सवे प्रथमवारं कबड्डिक्रीडायाः प्रदर्शनम् अभवत् । अस्य प्रदर्शनं महाराष्ट्रराज्यस्य अमरावति प्रदेशस्य हनुमान् व्यायाम-प्रसारकमण्डलस्य सदस्याः प्रदर्शितवन्तः ।
  • १९३८ तमे वर्षे भारतीय ओलम्पिक्-क्रीडोत्सवे कोलकतानगरे कबड्डिक्रीडा प्रथमवारं क्रीडारूपेण आरब्धा ।
  • १९५० तमे वर्षे अखिलभारतीय कबड्डि फेडरेशन्इति संस्था आरब्धा । अनया संस्थया अस्याः क्रीडायाः आदर्शनियमाः निर्दिष्टाः ।
  • १९७३ तमे वर्षे अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया(AKFI)संस्थायाः स्थापना जाता ।
  • १९५५ तमे वर्षे अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थायाः स्थापनानन्तरं प्रथमवारं राष्ट्रियस्तरे पुरुषाणां स्पर्धा चेन्नैनगरे आयोजिता आसीत् । एवं महिलानां स्पर्धा कोलकतानगरे आयोजिता आसीत् ।
  • अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्था कबड्डिक्रीडायाः नियमान् परिणतरूपं निर्मितम् ।
  • जनार्दन सिंह गेह्लत् वर्यस्य आध्यक्षे एष्यन् कबड्डि फेडारेशन् इति संस्था स्थापिता ।
  • १९७९ तमे वर्षे जपान्-देशे कबड्डिक्रीडायाः परिचयः अभवत् । तथा च जनप्रियता अपि प्राप्ता । अस्याः क्रीडायाः परिचयं कारयितुम् अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थया प्रवाचकः सुन्दररामवर्यः जपान्देशाय प्रेषितः आसीत् ।

कबड्डिक्रीडायाः प्रकाराः

१ सञ्जीवनी

सञ्जीवन्यां एकः क्रीडालुः बाह्यः भवति चेत्, तस्य क्रीडालुः कृते विरुद्धगणस्य विरुद्धं क्रीडनीयं भवति । क्रीडायाः समयः, क्रीडलोः संख्याः, क्रीडाङ्गणस्य विस्तीर्णता इत्यादि अमेचर् कबड्डि फेडारेषन् आफ् इण्डिया संस्थाद्वारा निर्दिष्टं वर्तते । एषा क्रीडा ४० निमिषानि क्रीडन्ति । क्रीडायाः मध्ये ५ निमिषं विरामः भवति । अत्र ९ क्रीडालवाः प्रत्येकस्मिन् गणे क्रीडन्ति । अत्र यः क्रीडालुः प्रतिस्पर्धिगणस्य क्रीडाङ्गणे कबड्डि, कबड्डि,... इति वदन् गन्तव्यं भवति । परन्तु, अत्र उच्चारणस्य शब्दः प्रदेशानुसारं भिद्यते ।

२ गामिनी

गामिन्यां ९ क्रीडालवाः प्रत्येकस्मिन् गणे क्रीडन्ति । अत्र क्रीडाङ्गाणः नियततया विस्तीर्णं न भवति । अत्र विरुद्धगणस्य सर्वे क्रीडालवः यावत् पर्यन्तं बाह्याः न भवन्ति तावत् पर्यन्तं क्रीडनीयं भवति । अत्र समयस्य निर्धारणं न भवति ।

Tags:

कबड्डिक्रीडा इतिहासःकबड्डिक्रीडा याः प्रकाराःकबड्डिक्रीडा

🔥 Trending searches on Wiki संस्कृतम्:

सर्पण-शीलःआदिशङ्कराचार्यःदेवगिरि शिखरम्विक्रमोर्वशीयम्वृत्तरत्नाकरम्जीवशास्त्रम्ज्यायसी चेत्कर्मणस्ते...कालिदासःSanskritdocuments.orgवास्तुविद्यामाधवीवायुमण्डलम्विलियम शेक्सपीयरभ्शुक्लरास्याज्योतिराव गोविन्दराव फुलेअक्षरं ब्रह्म परमं...मार्च १४१३९३पाटलीपुत्रम्शिक्षाशास्त्रस्य इतिहासःपुत्रःकफः१०२७ढाका१ जुलाईकाव्यालङ्कारयोः क्रमिकविकासः८१६जुलाईगौतमबुद्धःयदा यदा हि धर्मस्य...लकाराःकलियुगम्ऐडॉल्फ् हिटलर्भारतस्य इतिहासःयोगःभर्तृहरिःकलिङ्गद्वीपःपारदःजार्ज ३५ फरवरी१६८०जी२०अपि चेदसि पापेभ्यः...उपनिषदःभारतीयदर्शनशास्त्रम्१८५३जया किशोरीकालिदासस्य उपमाप्रसक्तिःरजतम्मईवराटिकायकृत्४४४१२ फरवरी१६अब्राहम लिन्कनस्कौट् तथा गैड् संस्थादक्षिण अमेरिकासामवेदःव्याकरणम्दीपावलिः१८६३एवं प्रवर्तितं चक्रं...६ मईमोहम्मद रफीसुबन्धुःब्रह्मचर्याश्रमः🡆 More