जपान्

सूर्यमूलम् (Japan) पूर्वजम्बुद्वीपे विद्यमानः द्वीपदेशोऽस्ति। प्रशान्तमहासागरे विद्यमानः अयं देशः जपान्-सागरः, चीन, उत्तरकोरिया, दक्षिणकोरिया, रूसदेशानां पूर्वभागे विद्यते । जपान्देशे सूर्योदयः प्रथमवारं भवति इत्यतः अयं देशः सूर्योदयदेशः, सूर्यमूलम् इत्यपि उच्यते ।

जपान्
जपान्
जपान्
जपान्देशस्य मानचित्रम्

सामान्यपरिचयः

अस्‍य राजधानी टोक्‍योवर्तते । जपान्-देश: ६८५२ लघूनां द्वीपानां समूह: । तत्र होन्शू, होक्काइडो, क्युशू, शिकोकू च मुख्या: चतुर्द्वीपा: । एतै: चतुर्द्वीपै: जपानदेशस्य ९७% भूभागः आक्रान्तः । अत्रत्या जनसङ्ख्या - १२७०००००० । जपान्-देश: लोकसंख्यया विश्वे दशमक्रमाङ्कस्य देश: । उच्च टोक्यो वर्ग: सह राजधानी टोक्यो इति विश्वे श्रेष्ठतम: महानगर: वर्तते । जपान्-देशस्य अर्थव्यवस्था विश्वे तृतीयक्रमाङ्कं प्राप्ता वर्तते । टोकियोप्रदेशः जगतः अत्याधुनिकप्रदेशेषु अन्यतमः यत्र ३००००००० जनाः वसन्ति ।

इतिहासः

जपानदेशं २००० वर्षाणाम् इतिहास: प्राप्त:। जपान्-देशस्य उल्लेख: ऐतिहासिकदृष्ट्या १४,००० वर्षपूर्वम् अस्ति । यायोई काले जपान्-देशं घटकला, ओदन-तृणानां कृषी, धातुक्रिया च विकसिता: । जपानीभाषा प्रथमं हानस्य पुस्तके(Book of Han) उल्लेखितम् । एतत् पुस्तकं चैनिकभाषायां विरचितम् । बाएक्जेइति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः । किन्तु बौद्धधर्मस्य प्रसार: असुकाकालस्य (५९२-७१० तमे) पूर्वार्धे अभवत् । नाराकाले(७१०-७८४ तमे) जपान्-देशस्य संरक्षणव्यवस्था अतीव बलवती अभवत् । एतत् कारणेन जपान्-देशे बौद्धधर्मस्य प्रसार: अभवत् । हिन्दुधर्मस्य प्रसार: कुकोई नाम्ना व्यक्तिना कृतम्।

चित्रवीथिका

उल्लेखाः

बाह्यशृङ्खला

विकिपीडिया-जालस्य सहपरियोजनाभ्यः Japan एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
जपान्  परिभाषाः विकिशब्दकोषे
जपान्  चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
जपान्  पाठ्यपुस्तकानि विकिपुस्तके
    Government
    Tourism
    General information

Tags:

जपान् सामान्यपरिचयःजपान् इतिहासःजपान् चित्रवीथिकाजपान् उल्लेखाःजपान् बाह्यशृङ्खलाजपान्

🔥 Trending searches on Wiki संस्कृतम्:

४ अक्तूबरकर्ट गोडेलबार्सेलोनाप्भूगोलीयनिर्देशाङ्कप्रणालीपाकिस्थानम्रामः११२७बृहदारण्यकोपनिषत्जया किशोरीनिवेशःमापनप्रविधिःस्वप्नवासवदत्तम्पार्श्वनाथःमोडि लिपिः५ अगस्तऐर्लेण्ड् गणराज्यम्मुना मदन१२३४हवाईअत्रिःयज्ञार्थात्कर्मणोऽन्यत्र...मरीयमिपुत्रसंस्कृतम्मेरी १ (इंगलैंड)यवनदेशःसंस्कृतवाङ्मयम्शिरोमणि अकालीदलम्शिवःसाङ्ख्यदर्शनम्विज्ञानेतिहासःअन्ताराष्ट्रीयमहिलादिनम्पुरुकुत्समनोविज्ञानम्कर्शयन्तः शरीरस्थं...२०१०यमःयूनानीभाषामेषराशिःयुद्धम्मेघदूतम्सेवील्लदमण दीव चजनवरी ११कारकम्वर्षाऋतुःव्यायोगः (रूपकम्)आलङ्कारिकाःय्वेदव्यासःटोङ्कमण्डलम्ये शास्त्रविधिमुत्सृज्य...सुबन्धुःस्त्रीशिक्षणम्नील नदीमम्मटःरामायणम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याश्येनःआन्ध्रप्रदेशराज्यम्तत्त्वशास्त्रम्जीवनीसङ्गणकविज्ञानम्भर्तृहरिः🡆 More