औरङ्गजेब

अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः (आलमगीर) (४ नवम्बर १६१८ – ३ मार्च १७०७) इति नाम्ना प्रसिद्धः आसीत्। अयं मोघल साम्राज्यस्य ६ राजा आसीत्। अस्य शासनकालः १६५८ तः १७०७ पर्यन्तम् आसीत्। अस्य मरणपर्यन्तं सः शासनं कृतवान्। भारतीय उपखण्डेषु अर्धशतकापेक्षया अधिकः कालः औरङ्गजेबः शासितवान् आसीत्। अकबरस्यानन्तरम् अयमेव अधिककालं यावत् शासनं कृतवान्। स्व जीवितकाले दक्षिणभारतपर्यन्तं साम्रज्यस्य विस्तारकरणे अस्य महान् प्रयासः आसीत्। किन्तु अस्य मरणानन्तरम् मोघलसाम्राज्यस्य उत्तमस्थितिः नासीत्। अस्य शासनकाले मोघलसाम्राज्यस्य उत्तमास्थितिः आसीत्। ऐतिहासिकानं वर्णनम् एवमासीत् अस्य साम्राज्यम् अस्य शासनकाले धनधान्येन पूर्णम् आसीत्। औरङ्गजेबः स्वसाम्राज्ये इस्लाम् आधारितनियमान् स्थापितवान्। आदौ यवनजनानाम् उपरि करम् अधिकं स्थापितवान् आसीत्। स्वजानानाङ्कृते अपि अधिककरस्थापितः प्रथमः राजा आसीत्। औरङ्गजेबः हिन्दूदेवालयान् नाशितवान् आसीत्। एवं गुरुतेज् बहद्दूरम् मारितवान् आसीत्।

अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः
औरङ्गजेब
औरङ्गजेब मोघलसाम्राज्यस्य ६ राजा
शासनकालम् ३१ July १६५८ – ३ March १७०७
राज्याभिषेकः १५ June १६५९ रक्तदुर्गे, देहली
पूर्ववर्ती शाहजहानः
पिता शाहजहानः
माता Mumtaz Mahal
जन्म (१६१८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४ १६१८
Dahod, मोघलसाम्राज्‍यम्
मृत्युः ३ १७०७(१७०७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-०३) (आयुः ८८)
Ahmednagar, भारतम्
मतम् इस्लाममतम्

जीवनम्

औरङ्गजेबः ४ नवम्बरमासे १६१८ तमे संवत्सरे अजायत्। पितरौ शाहजान्, मुमताज् भवतः। तृतीयः पुत्रः भवति अयम्। आगरानगरे अयं अरबी तथा फारसी भाषयोः अध्ययनं कृतवान्। औरङ्गजेबः पवित्रं जीवनं व्यापितवान् आसीत्। स्व व्यक्तिगतजीवने सः एकः आदर्शः व्यक्तिः आसीत्। अयं दुर्गुणमुक्तः आसीत्। अहारव्यवहारादिशु नियमपालनम् करोतिस्म। प्रशासनचतुरः आसीत् औरङ्गजेबः। प्रशासनं कुर्वन् स्वधर्मकार्येषु अपि प्रवृत्तिः आसीत्।

धर्मनिष्ठा

पवित्रखुरानग्रन्थः स्वसाम्राज्यस्य शासनाय आधारग्रन्थः आसीत्। धनक्रिडा, नौरोज उत्सवाचरणम्, मादकद्रव्यकृषिः (गाञ्जा) गीतभजनादीनि अस्य प्रदेशे निशेधितानि आसन्। १६६८ तमे संवत्सरे स्वस्य देशे हिन्दूनाम् उत्सवादिकं नाचरणीयानि इति आदेशं कृतवान् आसीत्। १६६९ तमे संवत्सरे हिन्दूदेवालयानां नाशः करणीयः इति आदेशं कृतवान् आसीत्। नगरेषु “मुहतसिबस्य” (सार्वजनिकसदाचारनिरीक्षकः) नियुक्तिं कृतवान् आसीत्। तेन धर्मरक्षणं सुलभतया कर्तुं शक्यते इति अस्य आशयः आसीत्। १६६९ तमे संवत्सरे काशीविश्वनाथमन्दिरम्, एवं "मथुराकेश्वव राय् मन्दिरं" नाशितवान् आसीत्।

मुख्यांशाः

  • औरङ्गजेबः १६६७ तमे संवत्सरे बादशाहीमस्जीदस्य निर्माणं कृतवान् आसीत्।
  • औरङ्गजेबः १६६८ तमे संवत्सरे रबियादुर्रानी स्मरणार्थं मृतस्मारकस्य निर्माणं कृतवान् आसीत्।
  • औरङ्गजेबः रक्तदुर्गे मौक्तिकमस्जिदस्य निर्माणम् कृतवान् आसीत्।

पूर्णराजकीयः उपाधि

अल-सुल्तान अल-आजम व अल खकान अल-मुकर्रम हजरत अबूल मुजफ्फर मुही अल-दीन मुहम्मद औरंगजेब बहादुर आलमगीर प्रथम, बादशाह गाजी, शाहिनशाह इ सल्तनत अल-हिन्दीया व अल-मगूलिया

बाह्यसम्पर्कतन्तुः

सन्दर्भानि

Tags:

औरङ्गजेब जीवनम्औरङ्गजेब धर्मनिष्ठाऔरङ्गजेब मुख्यांशाःऔरङ्गजेब पूर्णराजकीयः उपाधिऔरङ्गजेब बाह्यसम्पर्कतन्तुःऔरङ्गजेब सन्दर्भानिऔरङ्गजेबभारतम्१६५८१७०७

🔥 Trending searches on Wiki संस्कृतम्:

१८८०१८२८हिन्दी१६४८हल्द्वानीसहजं कर्म कौन्तेय...फलम्उपनिषदःईशावास्योपनिषत्११३८१५ मईचम्पूरामायणम्लाओससेलेनियमजेक् रिपब्लिक्सितम्बर १७२११साङ्ख्यदर्शनम्सेम पित्रोडानीलः१३९सीताफलम्माधवीजनवरी २२०१५मन्त्रःरामःक्लव्डी ईदर्लीरवीना टंडनहठयोगःभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेअर्थशास्त्रम् (शास्त्रम्)कर्मेन्द्रियाणि संयम्य...अष्टाङ्गयोगःमहात्मा गान्धीमई १५कदलीफलम्द्विचक्रिका८१६पुनर्जन्मनेप्चून्-ग्रहःमुङ्गारु मळे (चलच्चित्रम्)सूत्रलक्षणम्वाशिङ्टन्अण्टार्क्टिकाएन१९०२नादिर-शाहःब्रह्मासिन्धुसंस्कृतिःपाटलीपुत्रम्भास्कराचार्यःजून ९जी२०जर्मनभाषासङ्कल्पप्रभवान्कामान्...ईरानलक्ष्मीबाईअक्षय कुमारन्यायामृतम्सामवेदःस्लम्डाग् मिलियनेर्आयुर्वेदः१७१२मङ्गलःकुवलाश्वःजीवशास्त्रम्कुचःवलसाडमण्डलम्मिनेसोटादीव१०९०🡆 More