दाहोदमण्डलम्

दाहोदमण्डलम् (गुजराती: દાહોદ જિલ્લો, आङ्ग्ल: Dahod district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दाहोद इति नगरम् ।

दाहोदमण्डलम्
मण्डलम्
गुजरातराज्ये दाहोदमण्डलम्
गुजरातराज्ये दाहोदमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters दाहोद
Area
 • Total ३,७३३ km
Population
 (२०११)
 • Total २१,२६,५५८
Languages
 • Official गुजराती, हिन्दी
Website dahod.gujarat.gov.in
दाहोदमण्डलम्
मध्यगुजरात

भौगोलिकम्

दाहोदमण्डलस्य विस्तारः ३,७३३ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य मध्यभागे अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे पञ्चमहलमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे वडोदरामण्डलम् अस्ति । अस्मिन् मण्डले १,१०७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- अनास, पानम, माछन, काली ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २१,२६,५५८ अस्ति । अत्र १०,७०,८४३ पुरुषाः १०,५५,७१५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २९.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अत्र साक्षरता ६०.६०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ दाहोद २ देवगढबारिया ३ धानपुरं ४ फतेपुरा ५ गरबाडा ६ लीमखेडा ७ झालोद

कृषिः वाणिज्यं च

इदं मण्डलं कृषिप्रधानम् अस्ति । गोधूमः, 'मेइज्', फलानि, शाकाः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । सस्योत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । आहारोत्पादनं, 'रब्बर् एण्ड् प्ल्यास्टिक्', 'क्वार्ट्ज्'-उत्पादनं, 'ग्लास् एण्ड् सिरेमिक्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले स्थितः औरङ्गजेब-दुर्गः एकं वीक्षणीयस्थलम् अस्ति । द्वादशे शतके निर्मितम् एकं शिवमन्दिरं दाहोद इत्यस्मिन् नगरे अस्ति । इदमप्येकं वीक्षणीयस्थलम् । छब-तलाव (छबनामकः तडागः) आकर्षकं वीक्षणीयस्थलम् अस्ति । दाहोद इत्यस्मिन् नगरे विद्यमानं रतनमहल-वन्यजीविधाम तु पर्यटकानां प्रियतमं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः

Tags:

दाहोदमण्डलम् भौगोलिकम्दाहोदमण्डलम् जनसङ्ख्यादाहोदमण्डलम् उपमण्डलानिदाहोदमण्डलम् कृषिः वाणिज्यं चदाहोदमण्डलम् वीक्षणीयस्थलानिदाहोदमण्डलम् बाह्यसम्पर्कतन्तुःदाहोदमण्डलम्आङ्ग्लभाषागुजरातराज्यम्गुजरातीभाषादाहोद

🔥 Trending searches on Wiki संस्कृतम्:

आयुर्वेदःनिघण्टुःसिङ्गापुरम्ईथ्योपियामरुस्थलीयभूमिःविविधसंस्थानां ध्येयवाक्यानिअलङ्कारसर्वस्वःपक्षिणःविष्णुतत्त्वनिर्णयःयवनदेशःबेट्मिन्टन्-क्रीडाप्रदूषणम्दक्षिणध्रुवीयमहासागरःमद्रिद्फलितज्योतिषम्मम्मटःकर्कटी११ मार्चसमावर्तनसंस्कारः२०१२पाणिनीया शिक्षासार्वभौमसंस्कृतप्रचारसंस्थानम्१५७३आत्म१८४१केडमियम्गुरुग्रहःवटवृक्षःअन्त्येष्टिसंस्कारः१२३०पोर्ट ब्लेयरसन्तमेरीद्वीपस्य स्तम्भरचनाःपश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्शिरोवेदनाधर्मशास्त्रप्रविभागःबिभीतकीवृक्षःसूत्रलक्षणम्आग्नेयभाषाःतरुःनिर्वचनप्रक्रियानैषधीयचरितम्मार्टिन लूथरमीराबाईपतञ्जलिःशिवः१००ब्रह्मगुप्तःकलिंगद्वीपमध्यमव्यायोगः२८ जनवरीचिशिनौभवभूतिःसुवर्णम्तेलङ्गाणाराज्यम्माण्डव्यःटेक्सास्आर्यभटः१८३पञ्चतन्त्रम्आगस्टस कैसरतेलुगुभाषापरिवहनम्उपनिषद्इम्फालकेरळराज्यम्मिखाइल् गोर्बचोफ्कार्बनजमैकाचैतन्यः महाप्रभुःतुर्कमेनिस्थानम्जलअन्ताराष्ट्रीयमहिलादिनम्२८धान्यम्हिन्दूधर्मः🡆 More