एनडरसन

एनडरसन पाद्कंदुकस्य व्यवसायिकः क्रीडकः अस्ति |

Anderson
एनडरसन
Anderson in 2013
व्यक्तिगतविवरणानि
पूर्णनामAnderson Luís de Abreu Oliveira
जन्म (१९८८-२-२) १३ १९८८ (आयुः ३६)
जन्मस्थानम्Porto Alegre, Brazil
औन्नत्यम्1.76 मी (5 फ़ुट 9 इंच)
क्रीडास्थानम्Midfielder
क्लब्-विवरणम्
वर्तमानम्Internacional
युतकसंख्या8
युवावस्थायां कर्मस्थलानि
1993–2004Grêmio
वरिष्ठकर्मजीवनम्*
वर्षम्दलम्उपस्थितिः(गोल्)
2004–2006Grêmio19(6)
2006–2007Porto18(2)
2007–2015Manchester United105(5)
2014→ Fiorentina (loan)7(0)
2015–Internacional30(0)
राष्ट्रियदलम्
2005Brazil U1712(7)
2008Brazil U235(1)
2007–Brazil8(0)
* वृत्तिविषयक-क्लब् मध्ये उपस्थितिः तथा गोल् संख्या

केवलं प्रादेशिक लीग्-निमित्तं गणना कृता तथा च दिनाङ्कानुसारं संशोधितमस्ति 12:47, 9 May 2016 (UTC)।† उपस्थितिः(गोल् संख्या)।

‡ राष्ट्रियदले भूत्वा स्पर्धानां संख्या तथा च दिनाङ्कानुसारं संशोधितमस्ति12:47, 4 November 2015 (UTC)

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्रिकेट्-क्रीडा१७४६पतञ्जलिःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामनोविज्ञानम्गन्धकःतम्लुकआख्यानम्१००८८ अक्तूबरबहुब्रीहिसमासःविकिः४२६क्त्वमेव माता च पिता त्वमेव इतिसामाजिकमाध्यमानिपिप्पलीचार्ल्सटन्रास्या१५१९धर्मःअभिहितान्वयवादःबिहारराज्यम्५९९१७९९सन्धिप्रकरणम्मध्यभारतम्१५४८नारायणगुरुःयदा यदा हि धर्मस्य...वर्णाश्रमव्यवस्थामीराबाई७९जपान्यूटाह१६१८नियमःअष्टाङ्गयोगःअकबरजवाहरलाल नेहरूबसवकल्याणम्पतञ्जलिस्य योगकर्मनियमाः९००सल्फर१२०६गौतमबुद्धः५४६केनडाहेमचन्द्राचार्यःपिङ्गलःआस्ट्रेलियाब्रह्मपुराणम्नारिकेलम्पञ्चाङ्गम्चण्डीगढ़ज्योतिषशास्त्रस्य इतिहासःहरीतकीद्वितीयविश्वयुद्धम्तत्त्वज्ञानम्अरबीभाषाकुरआन्चे ग्वेएरा१७५०१८२०६२८जलम्नेपालदेशः७ जनवरी१७७६महम्मद् हनीफ् खान् शास्त्रीजय इन्द्रवर्मन् ६छन्दः🡆 More