१८८८

१८८८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

    अस्मिन् वर्षे जनव्रिमासस्य १३ दिनाङ्के वाषिङ्ग्टन्-नगरे "नाषनल् जियाग्रफिक् सोसैटि" आरब्धम् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे जर्मनीदेशीयः अङ्गरचनाविज्ञानी हेन्रिक् वाल् वाल्डेयर् नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः जर्मनीदेशीयः भौतशास्त्रज्ञः ओट्टो स्टर्न् जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकः श्मुयेल् योसेफ् अग्नान् जन्म प्राप्नोत् ।
    अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञः सेल्स्मन् वाक्स्मन् जन्म प्राप्नोत् ।
    अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकः फ्रान्स् एमिल् सिनल्ब् जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८८८ घटनाः१८८८ अज्ञाततिथीनां घटनाः१८८८ जन्मानि१८८८ निधनानि१८८८ बाह्य-सूत्राणि१८८८ सम्बद्धाः लेखाः१८८८अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

स्वास्थ्यम्सूत्रलक्षणम्१९ अगस्तसेनयोरुभयोर्मध्ये रथं...सावित्रीबाई फुलेसचिन तेण्डुलकरअविनाशि तु तद्विद्धि...बांकुडामण्डलम्जम्बुद्वीपःभौतिकी तुलाप्या२९ अप्रैलयेषामर्थे काङ्क्षितं नो...बुल्गारिया११ जूनहिन्दी साहित्यंविश्वनाथन् आनन्दशर्करानेपोलियन बोनापार्टमयि सर्वाणि कर्माणि...पाणिनीया शिक्षा१७४६वि के गोकाकपाणिनिःचार्वाकदर्शनम्स्वप्नवासवदत्तम्मिथकशास्त्रम्नव रसाःदुष्यन्तःयो यो यां यां तनुं भक्तः...लेबनानसंयुक्तराज्यानि२४ अप्रैल१२३८२५ अप्रैलआर्यभटःनासतो विद्यते भावो...९ जूनयमनकिरातार्जुनीयम्१००३स्त्रीमामितमण्डलम्मोहम्मद रफीविश्वकोशःउपसर्गाःभारतीयराष्ट्रियकाङ्ग्रेस्१२३०शाब्दबोधःजूनजनकः११५०ग्रेगोरी-कालगणनापञ्चतन्त्रम्कच्छमण्डलम्द हिन्दूआदिशङ्कराचार्यः१००अरावलीइस्रेल१८०७१०५४प्रत्ययःक्षमा रावट्अजोऽपि सन्नव्ययात्मा...कर्णः१५८९२०११४४४🡆 More