शृङ्गारप्रकाशः

शृङ्गारप्रकाशः (Shrungaaraprakaasha) भोजराजेन लिखितः । अलङ्कारग्रन्थेषु अतीवबृहत्तमः ग्रन्थः शृङ्गारप्रकाशः । अस्मिन् शृङ्गारप्रकाशे अलङ्काराः, नाट्यांशाः सन्ति । शृङ्गारः एकः एव रसः इति ग्रन्थोऽयम् प्रतिपादयति । बहवो व्याकरणविषयाः सोदाहरणैः विशदीकृताः।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सिडनीअष्टाध्यायीधूमलःतमिळभाषाअल्लाह्गुरुत्वाकर्षणशक्तिः१८६५कालीविशिष्टाद्वैतवेदान्तःनवम्बर १७यथैधांसि समिद्धोऽग्निः...चातुर्वर्ण्यं मया सृष्टं...संयुक्ताधिराज्यम्सेम पित्रोडामार्कण्डेयपुराणम्भट्टनायकःमाघमासःसंस्कृतम्छान्दोग्योपनिषत्पुरुषः (वेदाः)सेंड विन्सेन्ड ग्रेनदिनेश्चमलयाळम्जया किशोरी१०८२सावित्रीबाई फुलेकूडलसङ्गमःफेस्बुक्भरद्वाजमहर्षिःब्रह्मयज्ञःसितम्बर १३डचभाषाक्षीरम्विश्वनाथः (आलङ्कारिकः)प्रथम कुमारगुप्तःफलम्विन्ध्यपर्वतश्रेणीस्थूल अर्थशास्त्रममता बनर्जीबुधःनरेन्द्र मोदीहृदयम्क्पश्यैतां पाण्डुपुत्राणाम्...फरवरी १३महीधरःसर्पःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)बोरानसचिन तेण्डुलकरभोजपुरी सिनेमाहिन्दी१८६२राधाप्मैथुनम्जनवरी १३मार्च ३०१८५२नीजेअपर्याप्तं तदस्माकं...संयुक्तराज्यानिमाताकालिदासःदौलतसिंह कोठारीद्विचक्रिकापञ्चाङ्गम्ज्ञानम्१९०८५९३अशोक गहलोत🡆 More