प्रकाशाणु

प्रकाशाणुः (आङ्ग्ल: Photon, फॊटॉन्; प्राचीनयूनानी: φῶς अथवा φωτός, फॉस् अथवा फोतोस्, अनु.

'प्रकाशः') एकः प्रकारः मूलकणः यः विद्युतचुम्बकीयक्षेत्रस्य प्रमात्रारूपेण कार्यं करोति, प्रकाशं, आकाशवाणीतरङ्गादि विद्युतचुम्बकीय विकिरणाः, विद्युच्चुम्बकत्वबल कृते बलवाहकं च सहितं । प्रकाशाणवः संहतिहीनाः भवन्ति अतः ते सर्वदा निर्वाते प्रकाशवेगेन 29,97,92,458 मि/से चलन्ति । प्रकाशाणुः बोसोन् वर्गे अन्तर्भवति ।

प्रकाशाणुः
फोटॉन्
प्रकाशाणु
प्रकाशाणवः सायन् परांशुकिरणेन उत्सर्जिताः भवन्ति
रचना मूलकणः
साङ्ख्यिकी बोसोन्
कुटुम्बः प्रमापीबोसोन्
अन्तरक्रियाः विद्युच्चुम्बकत्वं,निर्बल (गुरुत्वाकर्षणश्च)
प्रतीकम् γ
सिद्धान्तितः अल्बर्ट् ऐन्स्टैन् (1905)
"प्रकाशाणुः" (फोटॉन्) इति नाम सामान्यतया गिल्बर्ट् न्यूटन् लुईस् इति आरोप्यते (1926)
संहतिः 0 (सैद्धान्तिक मान)
< 1×10−18 eV/c2 (प्रयोगिकसीमा)
मध्यमजीवनकालः स्थिरः
वैद्युतावेशः 0
< 1×10−35 e
वर्णावेशः 0
प्रचक्रणः 1
प्रचक्रणावस्थाः द्वौ: +1 ℏ, −1 ℏ
समता -1
सी समता -1
सङ्घनित I(JP C)=0,1(1−−)

यथा सर्वेषां मूलकणानां प्रकाशाणवः सम्प्रति प्रमात्रायन्त्रशास्त्रेण सर्वोत्तमरूपेण व्याख्यातानि सन्ति, तयोः तरङ्गकणयोः गुणयुक्तव्यवहारः तरङ्ग–कणद्वित्वं प्रदर्शयन्ति च । आधुनिक प्रकाशाणुः अवधारणा माक्स् प्लाङ्कस्य संशोधनस्य उपरि निर्मितेन अल्बर्ट् ऐन्स्टैनस्य कार्येण सह २० शताब्द्याः प्रथमदशकद्वये उत्पन्ना । द्रव्यं विद्युतचुम्बकीय विकिरणं च कथं परस्परं ऊष्मीयसाम्ये भवितुं शक्नुवन्ति स्म इति व्याख्यातुं प्रयतमाने प्लाङ्क् प्रस्तावम् अयच्छत् यत् एकस्मिन् द्रव्ये संगृहीता ऊर्जा पूर्णाङ्कसङ्ख्याभिः विच्छिन्नानां समानां च भागाः भवति इति मन्तव्यः । प्रकाशविद्युतप्रभावं व्याख्यातुं प्रकाशः एव विच्छिन्नैः ऊर्जा-एककैः निर्मितः इति विचारं ऐन्स्टैन् प्रवर्तयति । १९२६ तमे वर्षे गिल्बर्ट् न्यूटन् लुईस् इत्यनेन एतेषां ऊर्जा-एककानां कृते फोटॉन् इति पदं लोकप्रियं कृतवान् । तदनन्तरम् अन्ये बहवः प्रयोगाः आइन्स्टाइनस्य दृष्टिकोणं प्रमाणीकृतवन्तः ।

कणभौतिकशास्त्रस्य मानकप्रतिरूपे कालावकाशे प्रत्येकं बिन्दौ एकं निश्चितं समरूपतां धारयन् प्रकाशाणुः-आदिमूलकणाश्चापि भौतिकनियमानाम् आवश्यकः परिणामः इति वर्णितः । आवेश-संहति- प्रचक्रणादिकणानां आन्तरिकगुणाः अनेन प्रमापीसमरूपकेन निर्धारिताः भवन्ति । प्रकाशाणुः-अवधारणा प्रयोगात्मक-सैद्धान्तिकभौतिकशास्त्रे क्षणिकप्रगतिम् अकरोत्, यथा- परांशु (लेजर्), बोस-ऐन्स्टैन् संघननं, प्रमात्रा क्षेत्रसिद्धान्तः, प्रमात्रायन्त्रशास्त्रस्य संभाव्यव्याख्या च । अस्य प्रयोगः प्रकाशरसायनशास्त्रे, उच्च-सङ्कल्प सूक्ष्मदर्शिकायां, आणविकदूराणां परिमाणेषु च कृतः अस्ति । अपि च, प्रमात्रासङ्गणकानां तत्त्वत्वेन, प्रकाशीयप्रतिबिम्बनस्य अनुप्रयोगानां, प्रमात्रागुप्तलेखनशास्त्रम् इत्यादीनां प्रकाशिकसञ्चारस्य च कृते अपि प्रकाशाणूनाम् अध्ययनं कृतम् अस्ति ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषाद्युतिशक्तिः

🔥 Trending searches on Wiki संस्कृतम्:

कला७९२११४४अग्निपुराणम्८४७सुबन्धुःपाकिस्थानस्य प्रशासनिकविभागाःरावणःअमेरिकामार्शलद्वीपःज्ञानम्वैदिकवाङ्गमये पाश्चात्यानां योगदानम्शनिवासरःरामायणअलङ्कारशास्त्रस्य इतिहासःब्रह्मसूत्राणिकर्मणैव हि संसिद्धिम्...ऋतुसंहारम्हिरोहितो५२५सामवेदःवेणीसंहारम्५४११३राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)३४०कालिदास३२९ISO 15924दुर्गोष्ठ्याः सिद्धान्तःवालीबाल्-क्रीडारत्नावलीतृतीयपानिपतयुद्धम्सुवर्णम्८२बिस्मिल्ला खानआर्याछन्दःमिश्रेयसस्यम्२८ दिसम्बरनक्षत्रम्भरतः (नाट्यशास्त्रप्रणेता)१४३४काव्यालङ्कारःपञ्जाबराज्यंद टाइम्स ओफ इण्डियावेदानां सामवेदोऽस्मि...पृथिवीसंस्कृत भारती१५२३द्राविडमुन्नेत्रकळगम्(डि.एम्.के)ईजिप्तदेशःजे. साइ दीपकस्त्रीशिक्षणम्शिल्पशास्त्रम्जलम्९८०१६८९चन्द्रःरामनाथ कोविंदसूर्यशतकम्के आर् नारायणन्१७४८१४४६अवधानकला११७२मालतीमाधवम्कालिदासः🡆 More