आवृत्तिदीपकालङ्कारः

लक्षणाश्लोकः

    त्रिविधं दीपकावृत्तै भवेदावृत्तिदीपकम्
    वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ।
    उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।
    माद्यन्ति चातकास्तृप्ताः माद्यन्ति च शिखावलाः ॥

अर्थः

दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्य अर्थस्य उभयोर्वा आवृत्तौ त्रिविधमावृत्तिदीपकम् । क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि ।

उदाहरणान्तरम्

    उत्कण्ठयति मेघानां मालावर्गं कलापिनाम् ।
    यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥
    शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम् ।
    क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम् ॥

एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावे अपि दीपकच्छायापत्तिमात्रेण दीपकस्य व्यपदेशः ॥

सम्बद्धाः लेखाः

Tags:

आवृत्तिदीपकालङ्कारः लक्षणाश्लोकःआवृत्तिदीपकालङ्कारः अर्थःआवृत्तिदीपकालङ्कारः उदाहरणान्तरम्आवृत्तिदीपकालङ्कारः सम्बद्धाः लेखाःआवृत्तिदीपकालङ्कारः

🔥 Trending searches on Wiki संस्कृतम्:

अश्वमेधपर्वआफ्रिकाखण्डः२४६रजतम्१३८५मेल्पुत्तूर् नारायणभट्टःनागेशभट्टःमिखाइल् गोर्बचोफ्चम्पादेशःहिन्द-यूरोपीयभाषाःश्रीसोमनाथसंस्कृतविश्वविद्यालयः८६५आख्यानसाहित्यम्कालिदासस्य उपमाप्रसक्तिःपञ्चाङ्गम्जर्मनभाषाभारतम्विद्युदणुःजुलियस कैसरगङ्गादासःवेल्लूरुमण्डलम्मार्जालःजातीफलम्प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)टेक्सास्कर्कटीगङ्गानदीवार्साझांसी लक्ष्मीबाईशूद्रःचार्ल्स् डार्विन्शब्दव्यापारविचारःभीष्मपर्वलेतुवासचिन तेण्डुलकरशाब्दबोधःब्रह्मसूत्राणिकर्णवेधसंस्कारःदैवतकाण्डम्ईथ्योपियायूटाहआस्ट्रियासंस्कृतवाङ्मयम्यास्कःवर्मांटसीमन्तोन्नयनसंस्कारःधान्यम्१६ अप्रैलआदिशङ्कराचार्यःउपनिषद्धर्मक्षेत्रे कुरुक्षेत्रे...अङ्गोलाउत्तर कोरियाभीष्मःवेदान्तः१८३सागरःमाओ त्से-तुंगयदा यदा हि धर्मस्य...न चैतद्विद्मः कतरन्नो गरीयो...भगत सिंहहिन्दूधर्मःयज्ञःसंस्कृतम्सुवर्णम्१७२०रूपकसाहित्यम्🡆 More