अलङ्कारकौस्तुभः

कविकर्णपूरेण अलङ्कारकौस्तुभः (Alankarakaustubha) इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे १० किरणानि सन्ति । अत्रच काव्यलक्षणं, गुणाः, दोषाः, रसाः अलङ्काराः इत्यादिविचाराः निरूपिताः सन्ति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अधिवर्षम्१३९४शिवराज सिंह चौहानयजुर्वेदःसेम पित्रोडाविन्ध्यपर्वतश्रेणीटुनिशियावैश्विकस्थितिसूचकपद्धतिःमम्मटःचाणक्यःविश्वनाथः (आलङ्कारिकः)ऐश्वर्या रैनासारामायणम्भोजपुरी सिनेमानीजेहिन्दीजून २४ओमानलेखाजया किशोरीकूडलसङ्गमःमानवसञ्चारतन्त्रम्ताण्ड्यपञ्चविंशब्राह्मणम्योगदर्शनस्य इतिहासःसोनिया गान्धीस्वागतम्हठप्रदीपिकाराधासिलिकनजडभरतःअभिनवगुप्तभारतीयसंस्कृतिः१४४७मोक्षसंन्यासयोगः१००२०१२द्वितीयविश्वयुद्धम्अपर्याप्तं तदस्माकं...दमण दीव चअप्रैल १८सर्वपल्ली राधाकृष्णन्२६ जुलाईअष्टाध्यायीनवम्बर १६उत्तराभाद्राकर्मण्येवाधिकारस्ते...मत्त (तालः)कालिदासःअशोकःस्कन्दस्वामीउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्ब्रह्मयज्ञःबदरीफलम्अदेशकाले यद्दानम्...भास्कराचार्यःपुष्पाणिदेहलीसंन्यासं कर्मणां कृष्ण...कठोपनिषत्११५५त्रेतायुगम्स्विट्झर्ल्याण्ड्२५ अप्रैलमृच्छकटिकम्युद्धम्उद्भटःवेदव्यासःब्जार्ज ३संयुक्तराज्यानि🡆 More