योगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति

किं चास्य भवति ? स न केवलं समाधिप्रज्ञाविरोधी । प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति । कस्मात्? निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति । निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् । व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्मादवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते । तस्मिन्न्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥५१॥

सूत्रसारः

व्यासभाष्यम्

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति सूत्रसारःयोगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति व्यासभाष्यम्योगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति सम्बद्धाः लेखाःयोगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति बाह्यसम्पर्कतन्तुःयोगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति उद्धरणम्योगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति अधिकवाचनाययोगसूत्रम् तस्यापि निरोधे सर्वनिरोधान्निर्बीजसमाधिरिति

🔥 Trending searches on Wiki संस्कृतम्:

पुराणलक्षणम्बिलियर्ड्स्-क्रीडाहोलीपर्वगङ्गानदीछन्दोमञ्जरीरक्तम्धान्यम्कार्बोनस्पैनिशभाषाकामः९९८प्रदूषणम्माइक्रोसाफ्ट्मेघदूतम्अर्धचालकाः उत्पादनम्रमा चौधुरीसार्वभौमसंस्कृतप्रचारसंस्थानम्शान्तिपर्वआख्यानसाहित्यम्८९४जार्ज बैरनछन्दः१६०५चन्द्रपुरम्द्वन्द्वसमासःमाघःकोस्टा रीकायज्ञःभीष्मःशुक्लरास्यातत्त्वम् (दर्शनशास्त्रे)सप्ताहःभारतम्कबड्डिक्रीडामत्स्याःमार्टिन स्कोर्सेसेयवनदेशःमोहम्मद रफीक्यूबाजीवनीसुभाषितरत्नभाण्डागारम्रजनीकान्तःमुखपृष्ठंमहाभारतम्कुमारसम्भवम्पिकः१८१५सनकादयःवेदभाष्यकाराःयदा तदाअन्ताराष्ट्रीयमहिलादिनम्जिबूटी३३४कवकम्माहेश्वरसूत्राणिसंख्याःसंस्कृतकाव्यप्राकाशःलोथाल्बाणभट्टःअर्थशास्त्रम् (शास्त्रम्)दूरदर्शनम्१०५६नैषधीयचरितम्भौतिकशास्त्रम्हरिद्राभारतीयसंस्कृतेः मूलतत्त्वानिआर्यभटःगुरुग्रहःकात्यायनीपतञ्जलिः🡆 More