१९०६

१९०६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे न्यूजिलेण्ड्देशं प्रति चीनादेशे १८४५ तमे वर्षे संशोधितं "कीवि" नामकं फलं महता प्रमाणेन आनीय वर्धनम् आरब्धम् ।
    अस्मिन् वर्षे "जेनिटिक्स्" इति पदं प्रथमवारं प्रयुक्तम् । (जेनिटिक्स् = वंशविज्ञानम्)
    अस्मिन् वर्षे जर्मनीदेशीयः जीवरसायनविज्ञानी सर् फ्रेडरिक् हाप्किन्स् नामकः वर्धनस्य पूरकाणां "विटमिन्स्" इत्येतेषाम् अस्तित्वं दृढीकृतवान् ।
    अस्मिन् वर्षे इटलीदेशीयः विज्ञानी क्यामिलो गोल्जि नामकः "नरव्यूहस्य रचनाविधान्स्य मूलभूतानां विचाराणां" संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः । तेन सह स्पेन्देशीयः साण्टियागो रवोन् कजाल् अपि पुरस्कृतः ।
    अस्मिन् वर्षे श्वासोच्छ्वासस्य विषयस्य संशोधकः ओट्टो हेन्रिक् वार्बर्ग् पालिप्टैड् विषये संशोधनं कृत्वा "डाक्टरेट्” प्राप्तवान् ।
    अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमः आलूरु वेङकटरावः 'वाग्भूषण’नामिकां मासिकपत्रिकाम् आरब्घवान् ।
    अस्मिन् वर्षे भारतस्य अप्रतिमः देशभक्तः, स्वातन्त्र्ययोद्धा विनायकदामोदरसावरकरः उन्नतविद्याभ्यासार्थम् आङ्ग्लदेशं प्रयातः ।
    अस्मिन् वर्षे बेङ्गळूरुनगरं भारते एव प्रथमं जलविद्युद्व्यवस्थायुक्तं नगरं जातम् ।

जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे जुलैमासस्य २६ तमे दिनाङ्के मध्यप्रदेशे "भावरा" इति ग्रामे भारतस्य अप्रतिमः देशभक्तः, क्रान्तिकारी चन्द्रशेखर आजादः जन्म प्राप्नोत् ।
    अस्मिन् वर्षे आगस्ट्-मासस्य २६ तमे दिनाङ्के "पोलियो”-रोगस्य औषधस्य संशोधकः आल्बर्ट् स्याबिन् रष्यादेशे जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे अक्टोबर्-मासस्य १० दिनाङ्के भारतस्य प्रसिद्धः आङ्ग्लभाषासाहितिः, कादम्बरिकारः, "पद्मभूषण", "पद्मविभूषण", "साहित्य-अकादमीप्रशस्तिः", "ए सि बेन्सन् मेडल्" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः आर् के नारायण् जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य अप्रतिमः चित्रकारः राजा रवि वर्मा दिवं गतः ।

बाह्य-सूत्राणि

Calendopedia


सम्बद्धाः लेखाः

Tags:

१९०६ घटनाः१९०६ अज्ञाततिथीनां घटनाः१९०६ जन्मानि१९०६ निधनानि१९०६ बाह्य-सूत्राणि१९०६ सम्बद्धाः लेखाः१९०६ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

जिम्बाबवे२४ अप्रैलसंयुक्तराज्यानिसुरभित्रिविक्रमभट्टःनव रसाः०४. ज्ञानकर्मसंन्यासयोगः९१२अर्जुनविषादयोगः१३७९कौशिकी नदीसमन्वितसार्वत्रिकसमयःकठोपनिषत्त्वमेव माता च पिता त्वमेव इतिवीर बन्दा वैरागीजैनधर्मःमहाकाव्यम्अश्वघोषःस्वामी विवेकानन्दःजैनदर्शनम्भद्रासेनयोरुभयोर्मध्ये रथं...अण्टीग्वागयानायाज्ञवल्‍क्‍यस्मृतिःभक्तिःसलमान खानवि के गोकाकगद्यकाव्यम्११ जूनतन्वीशुक्लरास्यारसःकणादःसाङ्ख्यदर्शनम्महाभारतम्आस्ट्रेलिया२२ जनवरीक्षेमेन्द्रःनैषधीयचरितम्मई २सिलवासासिरियाजाम्बियाअक्षरमालानवम्बर ११पलाण्डुःअस्माकं तु विशिष्टा ये...मार्जालःपुनर्जन्मसोडियमदर्शन् रङ्गनाथन्नाट्यशास्त्रम् (ग्रन्थः)सत्त्वात्सञ्जायते ज्ञानं...प्रकरणम् (दशरूपकम्)भगत सिंहब्राह्मणम्फाल्गुनमासःअजर्बैजानशतपथब्राह्मणम्बिजनौरनडियादबाणभट्टःराँचीभारतीयराष्ट्रियकाङ्ग्रेस्कैटरीना कैफअश्वत्थवृक्षःमनसा, पञ्जाब्तत्त्वज्ञानम्माहेश्वरसूत्राणिनासतो विद्यते भावो...आत्मा🡆 More