१७ मई: दिनाङ्क

}

१७ मई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकसप्तत्रिंशत्तमं (१३७) दिनम् । लिप्-वर्षानुगुणम् एकशताधिकाष्टात्रिंशत्तमं (१३८) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २२८ दिनानि अवशिष्टानि ।

इतिहासः

जन्म

  • १९९०- गुल्की जोशी, भारतीय दूरदर्शन अभिनेत्री
  • १९८३- हर्षद चोपड़ा, भारतीय दूरदर्शन अभिनेता

मुख्यघटनाः

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

१७ मई इतिहासः१७ मई जन्म१७ मई मुख्यघटनाः१७ मई मृत्युः१७ मई पर्व, उत्सवाः च१७ मई बाह्यानुबन्धाः१७ मई

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयदर्शनशास्त्रम्सम्प्रदानकारकम्इमं विवस्वते योगं...१८५२नासाभारतस्य इतिहासःकारकम्सिलवासानलः१८५६तमिळभाषाशेख् हसीनावार्त्तापत्रम्गौतमबुद्धःभारतीयकालमानःमौर्यसाम्राज्यम्भीमराव रामजी आंबेडकरकठोपनिषत्जून ७१० फरवरी२५ अप्रैलवेदाङ्गम्प्रशान्तमनसं ह्येनं...१२५९वेणीसंहारम्देवनागरीकिरातार्जुनीयम्काव्यभेदाःवेदान्तःमालविकाग्निमित्रम्चाणक्यःहृदयम्विकिःकौशिकी नदीअश्वघोषःभीष्मःविक्रमोर्वशीयम्वाअनन्वयालङ्कारःरामायणम्क्षीरम्व्लादिमीर पुतिनद्विचक्रिकामाघमासःब्रह्मसूत्राणिलिक्टनस्टैन१०५८१८८३सन्धिप्रकरणम्अथ योगानुशासनम् (योगसूत्रम्)सूरा अल-इखलाससर्पःकर्मण्येवाधिकारस्ते...यूरोपखण्डःदक्षिणभारतहिन्दीप्रचारसभागोकुरासस्यम्हर्षवर्धनःसाङ्ख्यदर्शनम्१३०४शिखरिणीछन्दः१९०३लन्डन्उपपदपञ्चमीकार्बनद्वितीयविश्वयुद्धम्सङ्गणकम्लेखाकिलोग्राम्राबर्ट् कोख्डेनमार्कसेवफलम्🡆 More