हरियाणवीभाषा

हरियाणाराज्ये भाष्यामाणा काचित् भाषा । हिन्दीभाषायाः उपभाषा इति वक्तुं शक्यते । तथापि अत्रत्याः शब्दाः विषिष्टाः सन्ति । शैली अपि विषिष्टा वर्तते ।

हरियाणवीभाषा
भारतम् हरियाणवी भाषा क्षेत्रम्

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पक्षिणःसोनिया गान्धीश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाजिबूटी८०१९७गूगल् अर्त्इङ्ग्लेण्ड्एकावली७१२महाराष्ट्रराज्यम्प्रपञ्चमिथ्यात्वानुमानखण्डनम्रासायनिक संयोगःगङ्गादासःअक्सिजनकुन्तकःसऊदी अरबरसःयदा यदा हि धर्मस्य...क्रीडासिरियादशरथःछान्दोग्योपनिषत्मुण्डकोपनिषत्अल्बेनियाद्युतिशक्तिःउशीनरःमाक्स् म्युलर्अव्ययम्बृहत्कथा१६०५कोर्दोबाचक्रम् (योगशास्त्रम्)सङ्गीतम्५ दिसम्बरभवभूतिः१९०३क्यूबावार्साकालमेघःगोवाराज्यम्रेडियोत्वमेव माता च पिता त्वमेव इतिसाहित्यदर्पणःमोनाकोपोर्ट ब्लेयरगयानाध्वन्यालोकःलातूररने देकार्तअर्धचालकाः उत्पादनम्विज्ञानेतिहासः२८ जनवरीगौःसार्वभौमसंस्कृतप्रचारसंस्थानम्संस्कृतम्८०१स्टीव जाब्समधु सप्रेनिरुक्तम्व्याकरणशास्त्रस्य इतिहासःभौतिकशास्त्रम्यास्कःकर्णाटक१७२०१२४५मेघदूतम्२२ अगस्तकोलोराडो स्प्रिंग्स्शूद्रः🡆 More