स्टीवन वैनबर्ग

सः अमेरिकादेशीय: विख्यातः भौतिकवैज्ञानिकः, भौतिकशास्त्रे नोबेल् विजेता च, यत् तस्य शेल्ड्न् ग्ल्याषो तथा अब्दुस् सलाम् एताभ्यां सह कृत: निर्बलपरस्परक्रिया-विद्युच्चुम्बकत्वयो: एकीकरणे संशोधनस्य कृते दत्त:

स्टीवन वैनबर्ग
स्टीवन वैनबर्ग
Steven Weinberg at the 2010 Texas Book Festival
जननम् (१९३३-२-२) ३, १९३३ (आयुः ९०)
New York City, USA
वासस्थानम् United States
देशीयता United States
कार्यक्षेत्राणि Theoretical Physics
संस्थाः University of California, Berkeley
MIT
Harvard University
University of Texas at Austin
मातृसंस्थाः Cornell University
Princeton University
संशोधनमार्गदर्शी Sam Treiman
शोधच्छात्राः Orlando Alvarez
Claude Bernard
Lay Nam Chang
Bob Holdom
Ubirajara van Kolck
Rafael Lopez-Mobilia
John Preskill
Fernando Quevedo
Mark G. Raizen
Scott Willenbrock
विषयेषु प्रसिद्धः Electromagnetism and Weak Force unification
Weinberg-Witten theorem
प्रभावितः Alan Guth
प्रमुखाः प्रशस्तयः Nobel Prize in Physics (1979)
धर्मः Atheist
विशेषम्
He is married to the professor of law, Louise Weinberg.

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

न्४४४११ जूनबीभत्सरसः९१२भासःक्षीरपथ-आकाशगङ्गाकराचीभूटानकालिदासःमालाद्वीपःरामायणम्इरीट्रियामयि सर्वाणि कर्माणि...२८ अगस्तचम्पादेशःइस्लाम्-मतम्विकिपीडियारससम्प्रदायःगयानासलमान खान२४ सितम्बरनलचम्पूःहेन्री बेक्वेरलबाणभट्टःशुष्कफलानि१ फरवरीसमन्वितसार्वत्रिकसमयः१७३९मेघदूतम्विकिस्रोतःसूरा अल-नासग्रेगोरी-कालगणनापी टी उषावेदान्तःनार्थ डेकोटास्मृतयःनवम्बर ११लाला लाजपत रायमनसा, पञ्जाब्लाओसकर्मणैव हि संसिद्धिम्...संस्कृतसाहित्येतिहासः१००बुल्गारियारसःआयुर्वेदःकठोपनिषत्क्रीडाब्रूनै१८१४तैत्तिरीयोपनिषत्प्रत्ययःबन्धुरात्मात्मनस्तस्य...वासांसि जीर्णानि यथा विहाय...नेपोलियन बोनापार्टनडियादचिलिभारतीयराष्ट्रियकाङ्ग्रेस्चित्बहूनि मे व्यतीतानि...पक्षिणःएम् जि रामचन्द्रन्प्लावनम्विश्वकोशःकाव्यमीमांसाआत्माततः श्वेतैर्हयैर्युक्ते...महाभारतम्🡆 More