सिक्खविरोधिहिंसा

१९८४ सिक्खविरोधिहिंसा
न विस्मरन्तां, न क्षमन्ताम् ।
न विस्मरन्तां, न क्षमन्ताम् ।
सिक्खजनान् अन्विष्य मारयन्तः जनाः ।
सिक्खजनान् अन्विष्य मारयन्तः जनाः ।
दिनाङ्कः/दिनानि ३१/१०/१९८४ तः ३/११/१९८४
चत्वारि दिनानि
आयुधम्/आयुधानि कपकपक
जनमृत्युसङ्ख्या ८०००+ (३००० देहली-महानगरे)
आक्रन्ताः सिक्खजनाः
कुकर्मिणः ज्ल्ज्ल्ज्
आक्रमणकर्तारः असामाजिकतत्त्वानि
आशंसिताः व्यक्तयः
पकपक
भागूढाः
कपकतपरक
रक्षकाः ---
कारणम् द्वाभ्यां सिक्खजनाभ्याम् इन्दिरा गान्धी मारिता

🔥 Trending searches on Wiki संस्कृतम्:

कूडलसङ्गमःजिनीवा१८८३डेनमार्करजतम्विकिमीडियाअक्षरम्रास्याअङ्गिकाभाषा२४८नरेन्द्र सिंह नेगीरौद्रम् रणम् रुधिरम्भोजपुरी सिनेमास्वागतम्कुन्तकःशिखरिणीछन्दःमन्थराभारतस्य इतिहासःहर्षचरितम्द्यावापृथिव्योरिदम् - 11.20सितम्बर १३चातुर्वर्ण्यं मया सृष्टं...बुधवासरःवर्षःमत्त (तालः)भाषाविज्ञानम्विकिःअर्जुनविषादयोगः४६६सिडनीमेघदूतम्भौतिकशास्त्रम्कर्मण्येवाधिकारस्ते...कराचीधर्मक्षेत्रे कुरुक्षेत्रे...माधवीहिन्दूदेवताःहरीतकीव्याकरणम्भास्कराचार्यःयथैधांसि समिद्धोऽग्निः...कोस्टा रीकाकळस१८५२योगदर्शनस्य इतिहासःविलियम ३ (इंगलैंड)फरवरी १४इराक्दक्षिण अमेरिकाअष्टाङ्गयोगःबौद्धधर्मःतुर्कीचङ्गेझ खानवाल्मीकिःसर् अलेक्साण्डर् प्लेमिङ्ग्१०७१इन्द्रःतेनालीमहापरीक्षाजून १०विज्ञानम्अफझलपुरविधानसभाक्षेत्रम्अपर्याप्तं तदस्माकं...अडालज वावभक्तिःमिथुनराशिः🡆 More