समाधिः

यदा ध्यानं ध्याता ध्येयञ्च एते त्रयः, एकीभूय ध्येयरुपे प्रतियन्ते सा अवस्था भवति समाधिः । समाध्यवस्थायां ध्येयरुपस्यैव भानं भवति, स्वस्वरुपस्य भानं न भवति । ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते (३२) इति उक्तं त्रिशिखाब्राह्मणोपनिषदि । भागवते उक्तं यत्- सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः इति । परिणतिः स्वस्वरुपस्य परीत्यागश्च समाधिर्भवति ।

समाधिः
योगशास्त्रस्य प्रणेता पतञ्जलिः
    ध्यानस्य ध्येयाकारे तदेवार्थमात्रनिर्भासं स्वरुपशून्यमिव समाधिः। (यो.द.- ३/२)

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

इण्डोनेशियाप्यावयनाट् लोकसभा मण्डलम्अश्वघोषःलेखा२८ अगस्तभारतीयराष्ट्रियकाङ्ग्रेस्सोडियमसिलवासा३४जिम्बाबवेसिद्धिं प्राप्तो यथा ब्रह्म...दृष्ट्वा तु पाण्डवानीकं...4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःकालिदासस्य उपमाप्रसक्तिः१७३०भौतिकशास्त्रम्बास्टन्अशास्त्रविहितं घोरं...चातुर्वर्ण्यं मया सृष्टं...२५ सितम्बरशर्कराएम् जि रामचन्द्रन्पाराशरस्मृतिःअनुबन्धचतुष्टयम्आयुर्वेदःगयानात्रपुजातीट्दमण दीव चबिहारीकदलीफलम्जेम्स ७ (स्काटलैंड)सचिन तेण्डुलकर४४५समन्वितसार्वत्रिकसमयःमेजर ध्यानचन्दमिनेसोटाक्रीडायवनदेशःनलःदशार्हः२४ अप्रैलराजशेखरःउपसर्गाःपूजा हेगड़ेपर्यावरणशिक्षासूत्रलक्षणम्सेनेगलमानवविज्ञानम्नेताजी सुभाषचन्द्र बोसहर्षचरितम्भारतस्य इतिहासःहर्षवर्धनःप्रकरणम् (दशरूपकम्)२१ जनवरीसुरभिफेस्बुक्नेपोलियन बोनापार्टजार्जिया (देशः)विकिपीडियावेदान्तःअलवरलाला लाजपत रायओट्टो वॉन बिस्मार्क१९ अगस्तनैषधीयचरितम्होमरुल आन्दोलनम्🡆 More