वार्सा

वॉर्सॉ (पोलॅण्डी-भाषायाम्: Warszawa) एकः पोलॅण्ड्-देशस्य राजधानी अस्ति। अपि तस्य देशस्य महातमं नगरम् अस्ति। तस्मिन् नगरे प्रायः २०,००,००० जनाः निवसन्ति। तत् विस्टुला-नद्याः उपरि स्थितम् अस्ति।

वार्सा
वॉर्सॉ-नगरस्य चिह्नम्
वार्सा
संस्कृत्याः विज्ञानस्य-च प्रासादः (पोलॅण्डी-भाषायाम्: Pałac Kultury i Nauki); ज्ञाततमं वॉर्सॉ-नगरीयं भवनम्

Tags:

पोलॅण्ड्

🔥 Trending searches on Wiki संस्कृतम्:

जेम्स ७ (स्काटलैंड)समासःनव रसाःबाणभट्टःनाटकम् (रूपकम्)जून ७युरेनस्-ग्रहः१२ अक्तूबरभीमराव रामजी आंबेडकरअपर्याप्तं तदस्माकं...गोकुरासस्यम्दश अवताराःमार्च ३०अङ्गिकाभाषाब्रह्मसूत्राणिपरित्राणाय साधूनां...प्याकोमोयूरोपखण्डःमाधवीस्लम्डाग् मिलियनेर्१६ अगस्तजरागोजाचंद्रयान-3नन्दवंशःफरवरी १६मैथुनम्द्विचक्रिकाअसहकारान्दोलनम्सिलवासाविकिःगुवाहाटीनाट्यशास्त्रम् (ग्रन्थः)मगधःडचभाषा४४४नवम्बरजैमिनिःविरजादेवी (जाजपुरम्)माघमासःमल्लक्रीडाक्रिकेट्-क्रीडानरेन्द्र सिंह नेगीशिखरिणीछन्दःदेहलीकर्मण्येवाधिकारस्ते...अडालज वावविजयादशमीमत्त (तालः)चाणक्यःकर्णाटकराज्यम्रुद्राष्टकम्अधिवर्षम्चङ्गेझ खानबुधवासरःशिवराज सिंह चौहानसेम पित्रोडा४ फरवरीवक्रोक्तिसम्प्रदायःजिनीवाभाषाविज्ञानम्नवम्बर १९काव्यदोषाःप्रतिमानाटकम्सायणःक्रीडाहठप्रदीपिकाब्रह्मदेशःयवद्वीपविज्ञानम्मैक्रोनीशिया🡆 More