मुम्बई-उपनगर-मण्डलम्

मुम्बई-उपनगर-मण्डलं (मराठी: मुम्बई उपनगर जिल्हा, आङ्ग्ल: Mumbai Suburban District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बान्द्रा (पूर्व) इत्येतन्नगरम् । १ ओक्टोबर् १९९० दिनाङ्के अस्य परिसरस्य मण्डलत्वेन स्थापना कृता ।

मुम्बई-उपनगर-मण्डलम्

Mumbai suburban District

मुम्बई उपनगर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये मुम्बई-उपनगर-मण्डलम्
महाराष्ट्रराज्ये मुम्बई-उपनगर-मण्डलम्
देशः मुम्बई-उपनगर-मण्डलम् India
जिल्हा मुम्बई-उपनगर-मण्डलम्
विस्तारः ३६९ च.कि.मी.
जनसङ्ख्या(२०११) २८,८७,८२६
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://mumbaisuburban.gov.in
मुम्बई-उपनगर-मण्डलम्
कण्हेरी लयनानि
मुम्बई-उपनगर-मण्डलम्
सञ्जय गान्धी राष्ट्रियोद्यानम्
सञ्चिका:IITB Main Building.jpg
भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई

भौगोलिकम्

मुम्बई-उपनगर-मण्डलस्य विस्तारः ३६९ च.कि.मी. मितः अस्ति । इदं मण्डलं महाराष्ट्रराज्यस्य पश्चिमभागे अस्ति । अस्य मण्डलस्य पूर्वदिशि मुम्बईमण्डलं, पश्चिम-दक्षिणदिशोः अरबी सागरः अस्ति । उत्तरदिशि ठाणेमण्डलम् ‌अस्ति । अस्मिन्मण्डले प्रवहन्ती प्रमुखनदी मिठी ।

जनसङ्ख्या

मुम्बई-उपनगर-मण्डलस्य जनसङ्ख्या(२०११) ९३,५६,९६२ अस्ति । अत्र ५०,३१,३२३ पुरुषाः, ४३,२५,६३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २०,९८० जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २०,९८० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६० अस्ति । अत्र साक्षरता ८९.९१% अस्ति ।

ऐतिहासिकं किञ्चित्

पुरा मुम्बईपरिसरः सप्तद्वीपानां समूहः आसीत् । परिसरोऽयं १७ शतके पुर्तगाल-शासकानाम् आधिपत्ये आसीत् । एतैः शासकैः अयं मुम्बईपरिसरः विवाहे उपहाररूपेण राजा-द्वितीय-चार्ल्स इत्यस्मै दत्तः । ततः आङ्ग्लाधिपत्यं स्थापितम् अत्र । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर (द्वितीय गव्हर्नर) इत्यनेन द्वीपानां योजनेन एकसन्धपरिसरः निर्मापितः । तत्र वस्त्रोद्यमाः, रेलमार्गाः, रेलस्थानकानि, नौकास्थानकानि च निर्मापितानि । १८ शतकेऽपि परिसरोऽयं ख्यातकीर्तः आसीत् ।

उपमण्डलानि

  • अन्धेरी
  • बोरीवली
  • कुर्ला

लोकजीवनम्

मण्डलेऽस्मिन् आङ्ग्लप्रशासनकालात् प्रगतिः जाता इति दृश्यते । नगरे पाश्चिमात्यसंस्कृत्याः बहुप्रभावः दृश्यते ।

वीक्षणीयस्थलानि

  • 'माउण्ट मेरी' क्रिस्तप्रार्थनास्थलम्
  • कन्हेरी लयनानि
  • जोगेश्वरी लयनानि
  • 'फेण्टसी लेण्ड'
  • 'एस्सेल् वल्ड', 'वाटर किङ्गडम्'
  • सञ्जय गान्धी राष्ट्रियोद्यानम्
  • आरे कोलनी
  • 'फिल्म सिटी'
  • 'सान्ताक्रुझ' विमानपत्तम्
  • सहारा अन्ताराष्ट्रिय विमानपत्तनम्
  • तुलसी-तडागः
  • विहार-तडागः
  • पवई-तडागः
  • मिठी-नदी
  • दहिसर नदी
  • भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई
  • भाभा-अणुसंशोधन-केन्द्रम्
  • Hindustan & Bharat Petroleum Refineries

बाह्यसम्पर्कतन्तु:

Tags:

मुम्बई-उपनगर-मण्डलम् भौगोलिकम्मुम्बई-उपनगर-मण्डलम् जनसङ्ख्यामुम्बई-उपनगर-मण्डलम् ऐतिहासिकं किञ्चित्मुम्बई-उपनगर-मण्डलम् उपमण्डलानिमुम्बई-उपनगर-मण्डलम् लोकजीवनम्मुम्बई-उपनगर-मण्डलम् वीक्षणीयस्थलानिमुम्बई-उपनगर-मण्डलम् बाह्यसम्पर्कतन्तु:मुम्बई-उपनगर-मण्डलम्आङ्ग्लभाषामराठीभाषामहाराष्ट्रम्

🔥 Trending searches on Wiki संस्कृतम्:

मस्तिष्करोगःएइड्स्गाण्डीवं स्रंसते हस्तात्...धर्मक्षेत्रे कुरुक्षेत्रे...सनकादयःपाकिस्थानम्योगस्थः कुरु कर्माणि...अर्थशास्त्रम् (शास्त्रम्)भट्टोजिदीक्षितःपादकन्दुकक्रीडासायणःजैनधर्मःइराक्सोडियमरत्नावलीपारदःसङ्गणकविज्ञानम्ऊरुःरघुवंशम्फारसीभाषाभगवद्गीताहैयान् चक्रवातः१४६८कर्णाटककौरवी उपभाषामार्जालःमेघदूतम्प्राचीनवास्तुविद्यासायणाचार्यःचिशिनौदीपकालङ्कारःसमयवलयःशनिःकुवैत३३४आर्मीनियाअर्थालङ्कारःअमितशाहसन्धिप्रकरणम्अर्धचालकाः उत्पादनम्सुभाषितरत्नभाण्डागारम्धारणा२८ जनवरीशनिवासरःओन्कोलोजीबोरियमसचिन तेण्डुलकरवायु परिवहनसप्ताहःअन्ताराष्ट्रीयमहिलादिनम्अन्नप्राशनसंस्कारःचाडमार्टिन स्कोर्सेसेमाण्डव्यःकवकम्जीवनीशर्कराजार्ज बैरनरूपकसाहित्यम्सङ्गीतम्धर्मसूत्रकाराःद्युतिशक्तिःअभिनेता५ अक्तूबरमेनमंगोलियाअलङ्कारग्रन्थाःउदित नारायणक्रैस्तमतम्चैतन्यः महाप्रभुःईजिप्तदेशःव्याकरणम्ततः स विस्मयां - 11.14साहित्यकारः🡆 More