मन्दिरसंस्थानम्

३५°१३′५९.१६″ पूर्वदिक् / 31.7754806°उत्तरदिक् 35.2331000°पूर्वदिक् / ३१.७७५४८०६; ३५.२३३१०००

मन्दिरसंस्थानम् (מכון המקדש - The Temple Institute) इजराइल-देशस्य कश्चन सङ्ग्रहालयः । तत्र अनुसंधानसंस्थानं, यरूशलेम-नगरस्य शिक्षाकेन्द्रम् अपि अस्ति । एतस्य १९८७ तमवर्षे रब्बी इजरेल एरियल द्वारा स्थापना अभवत्। आणि दोन इत्यनेन यरुशलेममन्दिरम् समर्पितम्।

मन्दिरसंस्थानम्

चित्रवीथिका

बाह्यसम्पर्कतन्तुः

Tags:

भूगोलीयनिर्देशाङ्कप्रणाली

🔥 Trending searches on Wiki संस्कृतम्:

जाम्बियाकौशिकी नदीजनकःसचिन तेण्डुलकरपर्यावरणशिक्षाकारगिलयुद्धम्व्लादिमीर पुतिनसेनेगल१० जनवरीरससम्प्रदायःकाव्यप्रकाशःत्वमेव माता च पिता त्वमेव इतिएक्वाडोरए आर् रहमान्लीथियम्पीठम्१९ अगस्तविश्वनाथन् आनन्दइतालवीभाषानार्थ डेकोटाविशेषः%3Aअन्वेषणम्ओट्टो वॉन बिस्मार्करवीना टंडनलेबनानमायावादखण्डनम्मोहम्मद रफी१००आर्गनअर्जुनविषादयोगःरत्नावलीअष्टाध्यायीसूरा अल-फतिहाहेन्री बेक्वेरल२७३२५ सितम्बरजयशङ्कर प्रसाददृष्ट्वा तु पाण्डवानीकं...भारतेश्वरः पृथ्वीराजःबास्टन्मणिमालाकदलीफलम्कोस्टा रीका१०५४इन्द्रःनवदेहलीविमानयानम्पञ्चमहायज्ञाःवार्तकीग्रेगोरी-कालगणनाद्वितीयविश्वयुद्धम्दर्शन् रङ्गनाथन्कालिदासःतैत्तिरीयोपनिषत्सोमवासरःन्२४काशिकाकजाखस्थानम्१५२५भामहःआस्ट्रेलियासमन्वितसार्वत्रिकसमयःअपरं भवतो जन्म...आङ्ग्लविकिपीडियाप्महाभारतम्पाणिनिःभारतम्विश्वकोशःभारतीयदर्शनशास्त्रम्अरावलीआयुर्वेदः🡆 More