भारतीय रेलमार्गः

भारतीय धूमशकटमार्गः वा भारतीय रेलमार्गः (हिन्दी: भारतीय रेल; आङ्ग्ल: Indian Railways) रेलमन्त्रालयस्य, भारतसर्वकारस्य स्वामित्वे वैधानिकसंस्था अस्ति, यत् भारतस्य राष्ट्रियरेलमार्गव्यवस्थां संचालयति । 31 दिसम्बर् 2021 पर्यन्तं कुलमार्गदीर्घता 1,26,511 किमी (78,610 मील), एतत् विश्वस्य चतुर्थं बृहत्तमं राष्ट्रियरेलमार्गव्यवस्थापनं करोति । 1 अप्रिल् 2021 पर्यन्तं सर्वेषां व्यापक-मापक-मार्गाणां 45,881 किमी (28,509 मील) वा 75% 25 केवी (kV) 50 Hz AC विद्युत् कर्षणेन विद्युत्कृतः भवति ।

भारतीय रेलमार्गः
प्रकारः वैधानिकं निकायम्
औद्यमिकसंस्थानम् धूमशकटपरिवहनम्
कार्यविस्तृतिः भारतम्
मुख्यव्यक्तयः
  • अश्विनी वैष्णवः

(धूमशकटमन्त्री)

  • वी के त्रिपाठी, आइआरएसएमई (IRSME) (अध्यक्षः मुख्य कार्यपालन अधिकारी च)
परिसेवाः यात्रीधूमशटकमार्गाः
मालवाहनसेवाः
सङ्कुलवाहक
भोजनव्यवस्था, पर्यटनसेवा च
वाहनस्थापनास्थलम् (पार्किंग् लॉट्) सन्चालन
अन्यसम्बद्धाः सेवाः
आयः increase १,४६,६०९ कोटिः (US$२१.७९ बिलियन्)
स्वामी(नः) रेलमन्त्रालयः, भारतसर्वकारः
कार्यकर्तारः 12.54 लक्षाणि (1.254 मिलियन्)
विभागाः 18 अञ्चलानि
उपविभागाः
  • रेलसूचना प्रणाली केन्द्र, भारतम्
  • रेल स्वास्थ्यसेवा
  • रेलसुरक्षा बलम्
  • भारतीय पात्र निगम
  • रेलभारत प्राविधिक आर्थिक सेवा च
  • इरकॉन् इन्टरनेशनल् लिमिटेड्
  • भारतीयरेल भोजनव्यवस्था पर्यटन च निगम
  • केन्द्रीय रेलविद्युतीकरण संगठनम्
  • समर्पित भारतीय मालवाहक गलियारा निगम
  • भारतीय रेलटेल निगम
  • मुम्बई रेलविकास प्राधिकरण
  • रेल विकास निगम मर्यादित
  • राष्ट्रिय उच्चगति रेलनिगम मर्यादित
  • भारतीय रेलवित्त निगम
  • रेलनियुक्ति मण्डलम्
जालस्थानम् indianrailways.gov.in
System map
भारतस्य धूमशकटमार्गजालस्य मानचित्रं - योजनाबद्धः
साङ्केतिकचिह्नम् IR
कार्यक्षेत्रम् भारतम्
कार्यकालः 16  1838 (1838-01-16)–वर्तमानम्
मार्गप्रकारः 1676 मिमी
1000 मिमी
762 मिमी
1435 मिमी
विद्युतायनम् 45,881 किलोमीटर (28,509 मील)
1 अप्रिल् 2021 पर्यन्तम्
दैर्घ्यम् 67,956 किलोमीटर (42,226 मील) (मार्गः)
99,235 किलोमीटर (61,662 मील) (परिचालन पटलः)
1,26,366 किलोमीटर (78,520 मील) (कुल पटलः )
31 मार्च् 2020 पर्यन्तम्

मार्च 2020 समाप्ते वित्तवर्षे, भारतीय धूमशकटमार्गः 808.6 कोटिः (8.086 बिलियन्) यात्रिकान् वहति स्म 121.23 कोटिटनं (1.2123 बिलियनटनं) मालवाहनं कृतम् च । दीर्घदूरेषु उपनगरीयेषु च मार्गेषु सम्पूर्णे भारते 7,325 स्थानकानि आवृत्य प्रतिदिनं 1 लक्षं (100,000) यात्रीयानानि प्रचलन्ति ।

इतिहासः

भारतस्य कृते प्रथमं धूमशकटमार्गप्रस्तावः 1832 तमे वर्षे मद्रासनगरे कृतः। देशस्य प्रथमं परिवहनधूमशकटः, रेड् हिल् रेल्वे (पथनिर्माणं कृते ग्रेनाइट परिवहनार्थं आर्थर् कॉटनेन निर्मितम्), 1837 तमे वर्षे मद्रासनगरे रेडहिल्स्-नगरात् चिन्ताद्रिपेट्-सेतुपर्यन्तं प्रचलत् ।

भारतस्य प्रथमं यात्रीधूमशकटः, ग्रेट् इण्डियन पेनिन्सुला रेल्वेद्वारा संचालितं रेलयानं त्रिभिः लोकोमोटिवैः (साहिब, सिन्ध, सुल्तान च) वाह्यते च, बोरी बन्दर (मुम्बई)-ठाणे-योः मध्ये 16 अप्रिल् 1853 तमे वर्षे, 1,676 मिमी विस्तृतमापक धूमशकटपथ पटले 14 यानेषु 400 जनानां सह 34 किलोमीटर (21 मील) पर्यन्तं धावितम् ।

संगठनम्

निर्माणम्

संजालम्

सेवाः

भविष्यत्

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

भारतीय रेलमार्गः इतिहासःभारतीय रेलमार्गः संगठनम्भारतीय रेलमार्गः निर्माणम्भारतीय रेलमार्गः संजालम्भारतीय रेलमार्गः सेवाःभारतीय रेलमार्गः भविष्यत्भारतीय रेलमार्गः सम्बद्धाः लेखाःभारतीय रेलमार्गः सन्दर्भाःभारतीय रेलमार्गःआङ्ग्लभाषाभारतसर्वकारःहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

मिथकशास्त्रम्सूरा अल-नासयवद्वीपवेदव्यासः२६विलियम ३ (इंगलैंड)१२३०मोल्दोवालातूरमहिमभट्टःबिजनौरवात्स्यायनःप्लावनम्२३ जनवरी७८५शिश्नम्जावाहेन्री बेक्वेरल१३ मार्चपाणिनीया शिक्षाविश्वकोशःजेम्स ७ (स्काटलैंड)सलमान खानप्आर्मीनिया३०८पतञ्जलिस्य योगकर्मनियमाःपक्षिणःइतालवीभाषा२८ अगस्तनवम्बर ११समन्वितसार्वत्रिकसमयःनादिर-शाहःअव्यक्ताद्व्यक्तयः सर्वाः...कोटिचन्नयौजैनतीर्थङ्कराःसमय रैनाप्रत्ययःचीनदेशःमहाभारतम्संयुक्ताधिराज्यम्वाद्ययन्त्राणिभौतिकशास्त्रम्जीवनीपी वी नरसिंह राव्देवीशतकम्उपमेयोपमालङ्कारःविकिपीडियाबौद्धधर्मःविक्रमोर्वशीयम्कुवैत४५४4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःमयि सर्वाणि कर्माणि...भगत सिंह२०१११ फरवरीकाव्यप्रकाशःभारतीयराष्ट्रियकाङ्ग्रेस्१४३५रामःछन्दःसिद्धिं प्राप्तो यथा ब्रह्म...ततः श्वेतैर्हयैर्युक्ते...लन्डन्सागरःयेषामर्थे काङ्क्षितं नो...अस्माकं तु विशिष्टा ये...धावनक्रीडायो यो यां यां तनुं भक्तः...मत्त (तालः)कङ्गारू🡆 More