बुन्देलीभाषा: भारतीयभाषा

बुन्देलीभाषा (बुन्देली वा बुन्देलखण्डी) मध्यभारतस्य बुन्देलखण्डक्षेत्रे भाष्यमाणा हिन्द्-आर्यभाषा अस्ति । इदं केन्द्रीयहिन्द्-आर्यभाषासु अन्तर्भवति, पाश्चात्यहिन्दी उपसमूहस्य भागः च अस्ति ।

बुन्देलीभाषा
बुन्देली
विस्तारः भारतम्
प्रदेशः बुन्देलखण्ड
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
जनगणनापरिणामाः केचन वक्तारः हिन्दीभाषया सह संयोजयन्ति
भाषाकुटुम्बः
हिन्द्-यूरोपीय
लिपिः देवनागरी
आधिकारिकस्थितिः
व्यावहारिकभाषा न कश्चित्
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3 bns

भौगोलिक वितरण

बुन्देलखण्डक्षेत्रे उत्तरप्रदेशस्य, मध्यप्रदेशस्य च क्षेत्राणि सन्ति । बान्दा, हमीरपुर, जालौन, झाँसी, ललितपुर, चित्रकूट, महोबा, दतिया, छतरपुर, पन्ना, टीकमगढ, सागर, दमोह मण्डलेषु बुन्देली भाष्यते ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

भारतम्मध्यभारतम्हिन्द्-आर्यभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

कलिङ्गयुद्धम्बुधःमुन्नार्शर्मण्यदेशःअप्रैल १८भगवद्गीतादश अवताराःकाव्यभेदाः१ फरवरीअन्ताराष्ट्रीययोगदिवसःअधर्मं धर्ममिति या...स्थूल अर्थशास्त्रइराक्भगीरथःजार्ज १माघमासः१८८०विश्वनाथः (आलङ्कारिकः)कठोपनिषत्मानसिकस्वास्थ्यम्मुख्यपृष्ठम्हनुमान् चालीसाकजाखस्थानम्सऊदी अरबविश्वामित्रःकृष्णःसंस्कृतभारती२४८थाईभाषा२५ अप्रैलशनिवासरःदक्षिणकोरियाकारकम्माधवीपुष्पाणिजिनीवाओट्टो वॉन बिस्मार्कसितम्बरस्लम्डाग् मिलियनेर्मध्यमव्यायोगःचङ्गेझ खानसंस्कृतवर्णमालाअक्षरम्यवद्वीपअसहकारान्दोलनम्स्याम्सङ्ग्८८६मलागाजून २१फरवरी १५स्वातन्त्र्यदिनोत्सवः (भारतम्)हिन्द-आर्यभाषाःभीमराव रामजी आंबेडकर२१०डचभाषाउदय कुमार धर्मलिङ्गम्मिसूरीसरस्वतीनदीकदलीफलम्विमानयानम्शेख् हसीना१२४पुर्तगालीभाषाहर्षचरितम्राष्ट्रियबालदिनम् (भारतम्)वेदव्यासःभास्कराचार्यःआस्ट्रेलिया🡆 More