बीटीएस

बीटीएस (कोरिया भाषा:방탄소년단; आङ्ग्ल: Bangtan Sonyeondan), बङ्गटन बॉयस् इति नाम्ना अपि प्रसिद्धः दक्षिणकोरियादेशस्य बालकसमूहः २०१० तमे वर्षे निर्मितः अस्ति। अस्मिन् समूहे जिन्, सुगा, जे-होप्, आर एम, जिमिन्, वी, जङ्गकूक च सन्ति, ये स्वस्य अधिकांशं सहलेखनं वा सहनिर्माणं वा कुर्वन्ति। मूलतः हिप हॉप् समूहः, तेषां सङ्गीतशैली विस्तृतविधा समावेशयितुं विकसिता अस्ति, यदा तु तेषां गीतं मानसिकस्वास्थ्यं, विद्यालयवयोवृद्धस्य कष्टानि, आयुः, हानिः, आत्मप्रेमस्य यात्रा इत्यादिषु विषयेषु केन्द्रीकृतानि सन्ति, व्यक्तिवादः, यशः, मान्यता च परिणामाः च। तेषां डिस्कोग्राफी तथा समीपस्थे कार्ये साहित्यस्य, दर्शनस्य, मनोवैज्ञानिकसंकल्पनानां च सन्दर्भः कृतः अस्ति, तथा च वैकल्पिकब्रह्माण्डकथारेखा अपि अन्तर्भवति।

नामः

बीटीएस कोरियाई वाक्यांशस्य Bangtan Sonyeondan (कोरियाई: 방탄소년단; हान्जा: 防彈少年團) इत्यस्य अर्थः अस्ति, यस्य शाब्दिकरूपेण अनुवादः "Bulletproof Boy Scouts" इति भवति सदस्यस्य जे-होप् इत्यस्य मते एतत् नाम समूहस्य इच्छां सूचयति यत् "गोलीवत् किशोरवयस्कानाम् उद्देश्यं कृत्वा रूढिवादाः, आलोचनाः, अपेक्षाः च अवरुद्धुं" जापानदेशे ते बोडान् शोनेण्डन् (防弾少年団) इति नाम्ना प्रसिद्धाः सन्ति । २०१७ तमस्य वर्षस्य जुलैमासे बीटीएस इत्यनेन घोषितं यत् तेषां नूतनस्य ब्राण्ड्-परिचयस्य भागरूपेण तेषां नाम "बियॉण्ड् द सीन्" इति अपि स्थास्यति । अनेन तेषां नामस्य अर्थः "बालकात् प्रौढः यावत् अग्रेमुखाः द्वाराणि उद्घाटयति" इति वृद्धिविचारं व्याप्तवान् ।

सदस्य

  • जिन (जिन) – गायक
  • सुगा (SUGA) – रैपर
  • जे-आशा (ज-आशा) – रैपर
  • आर एम – नेता, रैपर
  • जिमिन (지민) – गायक
  • वि (वि) – गायक
  • जंगकूक (정국) – गायक

सन्दर्भः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

याज्ञवल्‍क्‍यस्मृतिः१ फरवरीस्त्री१२३८नेताजी सुभाषचन्द्र बोस२३ जनवरीक्अष्टाङ्गयोगः१८९५उर्वारुकम्बास्टन्१३ मार्चरघुवंशम्राँचीनासासंस्कृतसाहित्यशास्त्रम्कौशिकी नदीजर्मनभाषाजम्बुद्वीपःचित्दशार्हःजाम्बियाआर्यभटःअरावलीऐसाक् न्यूटन्छन्दःततः श्वेतैर्हयैर्युक्ते...भारतीयदर्शनशास्त्रम्4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःप्रत्ययःशरीरं च रक्तवाः स्रोतशुष्कफलानिरजतम्दृष्ट्वा तु पाण्डवानीकं...श्चीनदेशःसोमवासरः१८९२सोडियमसंस्कृतविकिपीडियाअण्डोरामिनेसोटाअविनाशि तु तद्विद्धि...०७. ज्ञानविज्ञानयोगः४४४माधुरी दीक्षितहरीतकीनलचम्पूःमाहेश्वरसूत्राणि२४ सितम्बरअव्यक्ताद्व्यक्तयः सर्वाः...द हिन्दूभारतीयराष्ट्रियकाङ्ग्रेस्काव्यमीमांसा२४ अप्रैलन्महाकाव्यम्जैनधर्मःजार्ज २संयुक्तराज्यानिपञ्चमहायज्ञाःमन्त्रःपीठम्कणादःअक्षरमालासिकन्दर महानशब्दःध्अष्टाध्यायीमोक्षःरामःतत्त्वज्ञानम्वेदव्यासः🡆 More