फाल्गुनमासः

भारतस्य कालगणनानुगुणं संवत्सरस्य १२मासेषु अयं मासः अन्तिमः । नववर्षारम्भस्य चैत्रमासात् पूर्वं माघमासोत्तरम् अयं मासः आयाति । चैत्रमासे प्रकृतिसौन्दर्यपरिवर्तनार्थं सौन्दर्यं वर्धयितुम् अयं मासः पूरकः अस्ति । समग्रे देशे आचर्यमानः होलिकोत्सवः अस्मिन् एव मासे आयाति ।

Tags:

होलिकोत्सवः

🔥 Trending searches on Wiki संस्कृतम्:

वेणीसंहारम्महीधरःउत्तरकोरियासिंहपुरम्अष्टाध्यायीवेदानां सामवेदोऽस्मि...मनुस्मृतिःअश्वघोषःवर्षःट्१२५७गुरुवासरः१११०उपनिषद्रामानुजाचार्यःकिलोग्राम्सिक्किमराज्यम्यवाग्रजःकाव्यविभागाःक्यूबा१६७प्रभासंयोगःकारकम्कोपनहागन१८७०सिंहः पशुःफर्मियम२४ जुलाईमच्चित्ता मद्गतप्राणा...३५७८४८६ मार्चतर्जनी१०४१६४१५८१कामःसुश्रुतःमोहम्मद रफी३६३२८१माघःविश्वकोशः१८६४३१७१४८७मसूरिकारोम-नगरम्नासतो विद्यते भावो...द्वितीयविश्वयुद्धम्१३७८रजतम्शर्कराअम्बाजी (आरासुर)मनुःक्षणम्रत्नावलीइस्लाम्-मतम्नेपोलियन बोनापार्ट१५४५शङ्खमुद्रा३७२६ जून३०८सूर्यः (ज्योतिषशास्त्रम्)लाटीनानिहत्य धार्तराष्ट्रान्नः का...एनलन्डन्गोमतीनदीभारतीय रेलमार्गः🡆 More