प्रेमचन्दः

मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू.

8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु भारते व्यापकतया एव विंशतितमस्य शताब्दस्य हिन्दी-उर्दुयोः अग्र्यः लेखकः गण्यते। अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।

Munshi Premchand
जननम् Dhanpat Rai Srivastav
(१८८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-३१)३१ १८८०
Lamhi, North-Western Provinces, British India
मरणम् ८ १९३६(१९३६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०८) (आयुः ५६)
Varanasi, United Provinces, British India
वृत्तिः Writer, Novelist
भाषा Hindustani (Hindi-Urdu)
राष्ट्रीयता British Indian
प्रमुखकृतयः Godaan, Bazaar-e-Husn, Karmabhoomi, Shatranj ke khiladi
पतिः/पत्नी Shivarani Devi
शिशवः Sripath Rai, Amrit Rai, Kamala Devi

हस्ताक्षरम् प्रेमचन्दः

जीवनम्

प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे वाराणसीनिकटे लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्। तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्। प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ।

साहित्यिक-कृतयः

प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।

तस्य अन्तिम उपन्यासः गोदान इत्ययं हिन्दीभाषायाः उत्कृष्टतमः उपन्यासः परिगण्यते। तस्य प्रमुखपात्रः होरी इत्ययं दरिद्रकृषकः। स तु उत्कण्ठितः एकां धेनुमवाप्तुम्। यस्मात् सा ग्रामीणे भारते सम्पत्त्याः प्रतिष्ठायाश्च प्रतिमानम्।

कफ़न् इत्यस्मिन् एकः अकिञ्चनजनः तस्य मृतायाः भार्यायाः अन्तिमसंस्कारं कर्तुं धनं एकत्रीकरोति, परन्तु तद्धनं भोजनपानयोः व्यययति।

ग्रन्थाः

  • कफन (लघु कथा)
  • गोदान
  • सेवासदन
  • निर्मला
  • कर्मभूमि
  • मनोरमा
  • प्रेमाश्रम
  • गबन
  • मानसरोवर
  • रंगभूमि

सन्दर्भाः

बाह्यसम्पर्कतन्तुः

Tags:

प्रेमचन्दः जीवनम्प्रेमचन्दः साहित्यिक-कृतयःप्रेमचन्दः ग्रन्थाःप्रेमचन्दः सन्दर्भाःप्रेमचन्दः बाह्यसम्पर्कतन्तुःप्रेमचन्दःभारतम्हिन्दीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

जग्गी वासुदेवदक्षिणकोरियाजार्ज २१७७९यामिमां पुष्पितां वाचं…मनुस्मृतिः६७२न्‍यू मेक्‍सिको५५७राम चरणसंस्कृतविकिपीडियारक्षाबन्धनम्मार्गरेट थाचरअर्जण्टिनाअथर्वशिरोपनिषत्नाट्यशास्त्रम् (ग्रन्थः)माधवः (ज्योतिर्विद्)एल-साल्वाडोर५४विलियम ३ (इंगलैंड)भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)अन्तर्जालम्अक्षरम्अष्टाङ्गयोगःबहासा इंडोनेशिया१२०९१६२५रससम्प्रदायःपीतसंस्कृतम्श्रीलङ्का१६६५८१६कोल्लेग्नोपनसफलम्११अमृत-बिन्दूपनिषत्Main page४४४भारतम्बिल्बाओविकिः३६२संस्कृतवाङ्मयम्वेदःदशकुमारचरितम्प्१७१८जनवरी ८भारतस्य इतिहासःफ्रान्सदेशःकुन्तकःमृच्छकटिकम्७२९१६५भारविःसावित्रीबाई फुले१४०५मोहम्मद रफीमध्यप्रदेशराज्यम्हिन्दुमहासागरः१०२प्रमाणम्एषा तेऽभिहिता साङ्ख्ये...२४७१०५३२६०वार्त्तापत्रम्अहो बत महत्पापं...व्लादिमीर पुतिन१२००सामवेदःरजतम्ओडिशी🡆 More