पारदः

पारदः अथवा मर्करी एकः रसधातुः, ऐयूपाक्-अनुसारं यस्य चिह्नम् Hg इति, परमाणु-क्रमाङ्कः ८० च वर्तते। गुरुभारिकः, रजतवर्णयुक्तः अयं धातुः STP अवस्थायां, ब्रोमिन्वत्, द्रव्यरूपे विद्यते - इयमेव अस्य धातोः विशेषता। अस्य धातोः हिमाङ्कः −३८.८३ °C, क्वथनाङ्कः ३५६.७३ °C चास्ति। पारदः समस्ते जगति 'सिन्नबार' नामक पर्वतधातोः रूपेण अधिकतया प्राप्यते। अनेन पर्वतधातुना एव सिन्दूरं अपि प्रतिपद्यते। पारदः manometer-sphygmomanometer-पिञ्ज-तापमापकेयादिषु यन्त्रेषु युज्यते। किन्तु विषमयस्य पारदस्य प्रभावेन मिनमाट-इत्यादिरोगाः सम्भवन्ति। अतः तादृशाः धृतपारादाः यन्त्राः इदानीं न उपयुक्ताः अधिकतया जगति। पारद-उष्मा-विद्युद्दीपे अपि अस्य प्रयोगः।

पारदः
प्रवहमानः रजतद्रव्यपारदः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हरीतकीमिलानो१८ सितम्बर१०५८२०१२लन्डन्विकिपीडियामनोहर श्याम जोशीविश्वामित्रःएनसंस्काराःयवनदेशः१०८२कौशिकी नदीमार्च ३०नवग्रहाःसुबन्धुःनवम्बर १८इङ्ग्लेण्ड्लज्जालुसस्यम्मत्स्यपुराणम्ट्रेन्टन्दिसम्बर २१अशोक गहलोतजून ९ईशावास्योपनिषत्१४४७शर्मण्यदेशःप्रलम्बकूर्दनम्सांख्ययोगःभाष्यनिबन्धकाराःजलमालिन्यम्युरेनस्-ग्रहःपश्यैतां पाण्डुपुत्राणाम्...पण्डिततारानाथः११८५मन्थराआब्रह्मभुवनाल्लोकाः...जून ७अर्थःमुख्यपृष्ठम्सिंहः पशुःभारतीयकालमानःडोमोनिकन रिपब्लिकप्या३६वेतालपञ्चविंशतिकाबुद्धजयन्तीछान्दोग्योपनिषत्१२५९भौतिकशास्त्रम्साङ्ख्यदर्शनम्नवम्बरअन्ताराष्ट्रीययोगदिवसःप्रथम कुमारगुप्तःयदा यदा हि धर्मस्य...नवम्बर १७हठप्रदीपिकासंयुक्ताधिराज्यम्२४८प्रशान्तमनसं ह्येनं...विदुरःवैराग्यशतकम्राष्ट्रियबालदिनम् (भारतम्)बलिचक्रवर्ती🡆 More